Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये ।
४७१ वक्षिता न तु मानान्तरगम्यत्वेन तथासति "साध्वसाधुप्रयोगे सप्तमी वक्तव्ये"ति वार्तिके साधुशब्दोपादनस्य वैयर्थ्यांपत्तेः मातरि साधुरित्यत्र माटप्रियकारित्वावगमे मावर्चाया अवश्य गम्यमानत्वात्सप्तम्या अर्थिकत्वे तु वार्तिके साधुशब्दोपादानस्य न वैययमिति प्रागतम् अर्चाया अविवक्षणे सप्तमौ न साधः यथा साधुः भृत्यो रात इत्यादी अत्र तत्त्वकथने सप्तमी . न भवति । अत्र मृत्यस्य साधुत्वमाञप्तार्थकट त्वं अर्चार्थिकाऽपि सप्तमी प्रतियोगे न भवति यथा मातर प्रति साधरित्यादौ अत्र कर्मप्रवचनीयद्योत्यं समवेतत्वं हितौयार्थ: प्रियकारी साधुशब्दार्थः पूर्ववदन्वयः । “अप्रत्यादेरिति वक्तव्यमिति बार्तिकं येषां कर्मप्रवचनीयानां योगे सप्तमी विहिता तदन्यकर्मप्रवचनौययोगे सप्तमी न भवतीत्यर्थकं तेन मातर प्रति परि अनु अभि वा साधरित्यादौ न सप्तमौ भवतीति । पञ्चम्या सह वैकल्पिकों सप्तमौं दर्शयति । "सप्तमीपञ्चम्यौ कारकमध्ये" इति सूत्र कारकयोमध्ये यौ कालाध्वानौ ताम्यां सप्तमौपच न्यौ विभक्तौ भवत इत्यर्थकम् । अद्य भुक्त्वा हे . हाहाहा भोक्ता इत्यादी सप्तमीपञ्चम्योः परत्वनिरूपितापरत्वाधिकरणकालवर्तित्वमर्थस्तत्र परत्वे समवेतत्वेन प्रक त्यस्यान्वयः तार्थोऽनन्तरत्वं हाहवेति तथा चाद्यत्तिभोजनानन्तरात्तिपरत्वनिरूपितापरत्वाधिकरणकालत्तिभोजनकतेंति शाब्दबोधः । अत्र भोजनकर्ट तास्वरूपकारकशक्त्योर्मध्ये काल: दृहस्थोऽयं धानुष्कः कोशे कोशाबा लक्ष्यं विध्यति इत्यादौ दै

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488