Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 477
________________ विभक्त्यर्थविर्णये । ४६९ रिति पृथक्करणस्य करणाभिधानं खरूपकथनं न च परिसंख्यानमिति । यत्त्र प्रकृत्यर्थतावच्छेदक निर्धार्यताबच्छ दकयोः वैजात्यं तव परस्परव्यभिचारितैवान्वयितावच्छेदकत्वे तन्त्रमतो द्रव्याणां कृष्णा सम्पन्नचीरतमेत्यादिको न प्रयोगः प्रयोगस्तु कृष्णानां गौः सम्पनचौरतमा द्विजातीनां चत्रियः शूरतम इत्यदिक उपपद्यते । हरीणां हरिषु वा शत्रुः सुरश्रेष्ठ इत्यादी ह रिपदार्थतावच्छेदक सूर्यत्वविष्णुत्वेन्द्रत्वादिकं नानाविधमेव प्रकृत्यर्थतावच्छेदक' तत्र शकान्यप्रकृत्यर्थ - निष्ठभेदस्य प्रतियोगित्वेऽन्वयितावच्छेदको भूतशकृत्वा - वच्छिन्ने शकुत्व सामाधिकरण्यान्वयसम्भवात् इन्द्रस्थले वैकशेषेऽपि नानुपपत्तिरिति । इन्दः सामासिकस्य चेत्यत्र समासत्वस्यानुगतधर्मतया जातित्वात् जातिगतैकत्वविवचायामेकवचनमिति नानुपपत्तिः " जात्याख्यायामि ति सूत्रे अनुगतधर्मस्यैव जातित्वेनोपादानमत एव" शरीरमाद्यं खलु धर्मसाधनमि" ति सङ्गच्छ यतः शरीरत्वं न वैशेषिकसंमता जातिर्न वैकमात्रशरीर साधनमेत्यनुगत धर्मखरूपजातिगतैकत्वविवक्षाया- • चनोपपत्तिः । " नक्षत्राणां शश्यहमित्यादौ नचवपदस्य शशियुक्त नक्षत्रसमुदाये लक्षणायां निर्धारणे अन्यथा शेषे खखामिभावे षष्ठौ । एवं "वित्तेशो यचरचसामित्यव यदि धनेशो यतस्तदा जलपृथिवो गन्धवती त्यादाविव निर्धारणेऽन्यथा शेषे स्वस्वामिभावे षष्ठोति एवमन्यचापि बोध्यम् । एवं नराणां मध्ये इत्यव्ययस्य भेदप्रतियोगित्वं समभिव्याहृत शब्दार्थतावच्छेदकसा

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488