Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
सप्तमीविभक्तिविचारः। शिकापरत्वनिरूपितपरत्वाधिकरणदेशवर्तित्वं सप्तमौपञ्चम्योरर्थः तच्च कर्महारा धात्वर्थफलेन्वेति विध्यतेरवयव विभागानुकूली वापारोऽर्थः छिदेस्तु प्रारम्भकसंयोगानजकावयवविभागानुकूलो वनापारोऽर्थ इति न छिदिपर्यायता तथा च क्रोशत्त्यपरत्वनिरूपितपरत्वाधिकरणदेशत्तिर्यो लक्ष्यत्तिरवयव विभागस्तदनुकूलवापारकर्ता दूहस्थधानुष्कोऽयमित्यन्वयबोध: । अत्र कट कर्मशक्त्योमध्ये अध्वा । वस्तुतस्तु कारकयोमध्येऽर्थे सप्तमीपञ्चम्यौ विभक्ती भवत इत्येव सूत्रार्थः। तत्र मध्यत्वं कालिकमपरत्वसमानाधिकरणपरत्वं दैशिकमपरत्वमेव तत्रापरत्वे प्रक त्यर्थयोः कालदेशयोः समवेतत्वेनान्वय: अवधित या कारकस्य कारकाधिकरणस्य चान्वयः कालिकमध्यत्वघटकपरत्वस्य निरूपकतया दैशिकापरत्वस्य स्वनिरूपितपरत्वसमवायेन कारकाक्षिकरण परम्परया वा कारकान्वयः तच्च कारक योग्यतावशात् कट कर्मादिक बोध्यम् । अद्य इविष्यं भोक्ता घहे हाहाहा निरामिषं भोक्ता अत्र हविष्यकर्मकभोजनकर्ता तदधिकरणेनाद्य कालेन वावधिमद् घहत्ति यदपरत्वं तत्समानाधिकरण परत्वस्य निरूपको निरूपककालवृत्तिर्वा निरामिषकर्मकभोजनकर्ताद्याधिकरणकहविष्य कर्मकभोजनकर्तेत्यन्वयबोधः । इहस्थोऽयं कोशे कोशादा लक्ष्य विध्यतीत्यादौ वेधकेन तदधिकरणदेशेन वाऽवधिमद्यत्परत्वं तन्निरूपककोशत्यपरत्वस्य निरूपक तदधिकरणं तादृशदेशत्ति वा यल्लच्यं तत्कर्मकवेधकर्ता इहस्थोऽयमित्यन्वयबोधः।

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488