Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 459
________________ विभक्तार्थनिर्णये । ४५९ बोध्यः । कालार्थ केत्युपादानात् पुरुषेषु पाचकेषु व्रजतोति न प्रयोगः । कृदुपादानात् पुरुषेषु दृष्टचरेषु गच्छतीति न प्रयोगः । एवं गोषु दुह्यमानासु गत इत्यादौ सप्तम्याः कालवृत्तित्वमर्थः काले प्रकृत्यर्थस्य कत्र संबन्धिभावस्याधिकरणतया तत्प्रागभावाधिकरणतया तन्नाशाधिकरणतया वा यथायोग्यमन्वय: विद्य मानदोहन कर्मणां दुद्यमानशब्दार्थानां गोषु तादात्म्येनान्वयः तथाभूतानां गवा सप्तम्यर्थैकदेशे काले वक र्मक दोहनाधिकरणतया ऽन्वयः तथाभूतस्य सप्तम्यर्थस्य कालवृत्ति वस्यागमनादौ क्रियान्तरेऽन्वयः तथा च विद्यमान दोहन कर्माभिन्नानां गवां स्वकर्मकदोह नाधिकरणं यः कालस्तद्वत्यतीतं यदागमनं तत्कर्तेत्यन्वयबोध: कर्मपारतन्त्र्येण भासमानाया दोहनक्रियाया आगमनेऽपि कालघटित परम्परयाऽन्वयः विशिष्टान्वयसामग्रीबलात् क्रियायां परम्परया विशेषणत्वमेवोप- लचकत्वमिति । एवं गोषु धोक्ष्यमाणासु दुग्धासु वागत इत्यादौ सप्तम्यर्थैकदेशे काले गवादेः स्वकर्मकदीहनस्य प्रागभावाधिकरणतया नाशाधिकरणतया वाऽन्यः पूर्ववदन्वयबोधः । प्रकृते दोहनादीनां विद्यमा'नत्वभावत्वातीतत्वानि क्रियाऽन्तरकालवर्तमानस्वत-थाविधकालवृत्तिप्रागभावप्रतियोगि कालवर्त्तित्तथावि कालवृत्तिनाशप्रतियोगि कालवर्त्तिखानि बोष्यानि न तु प्रयोगाधिकरण कालघटितानि वर्तमानत्वादोनि तथासति चागत इत्यत्र निष्ठार्थातीतत्वादेरनन्वयप्र. सङ्गात् । एवं "नष्टेषु धार्तराष्ट्रेषु द्रौणिः सुप्तान -

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488