Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
કર
सप्तमीविभक्तिबिचारः । घाने"त्यादौ सप्तम्यर्थै कदेशे काले स्वकटकनाशाधिकरणतया प्रकत्यर्थस्य धार्तराष्ट्रादेरन्वय: निष्ठार्थातीतवं विद्यमान नाशप्रतियोगिकालत्तित्वस्वरूपं नाशेइन्वेति तथा च विद्यमान नाशप्रतियोगिकालत्तिनाशप्रतियोग्यभिन्नानां धार्तराष्ट्रागणां स्वकर्ट कनाशाधिकरणं यः कालस्तत्कालत्तिसुप्तकर्मक यदतीतं हननं तत्कर्ता द्रौणिरित्यन्वयबोध: कालार्थककदन्तार्थविशिष्टप्रकृत्यान्वितः प्रदर्शितसप्तम्यर्थों भावे एवान्वेति न तु नामार्थेऽतो गोषु दुद्यमानासु घट इत्यादौ नान्वयबोधः । यत्त गोषु दुद्यमानास्वागत इत्यादी गोपदोत्तरमातम्या: कर्मत्वमर्थो दोहनादौ धात्व न्वेति कदन्तोत्तरसप्तम्या: कालवृत्तित्वमर्थः शानजादिकृतां भावविहितत्वावर्तमानत्वमर्थस्तथा च गोकर्मकवर्तमानदोहन कालत्यागमनवानित्यन्वयबोध इति तन्न सुन्दरम् । गवादौ दुद्यमानाभेदान्वयबोधस्यापला. . पप्रसङ्गात् भावशानजादिकृदन्तस्य नपुंसकत्वनिय-' मात् गोषु दुद्यमाने समागत इत्यादिप्रयोगप्रसगात् गोषु दुद्यमानास्वागत इत्यादिप्रयोगस्यासाधुत्त्वप्रमगात्सप्तम्याः कर्मत्वार्थकत्वमपि न युज्यते ऽनुशासनविरहात् गेषु यान्तीषु गच्छतोत्यादी . कत्तुं कृदन्तेऽपि सप्तमीप्रयोगादिति । एवं "भुक्तावत्सु च विप्रेषु पिण्डान्दर्भेषु निर्वपदि"त्यादौ ससम्यर्थेक देशे कालेऽतीतभोजन कर्तुः स्वकर्ट कभंजननाशाधिकरण तयाऽन्वयः भोजनस्य तु स्वनाशसमान कालिकतया निर्वापेऽन्वयः विशिष्टान्वयबलादिति । क चि

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488