Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 461
________________ विभक्त्यर्थनिर्णये । समानकालिकतया क्रिययोरन्वये व चित्खनाशकालिकतया क्रिययोरन्वये प्रयोज्यप्रयोजकभावेनाप्यन्वयः यथा " पठत्सु तेषु प्रतिभूपतीनलं विनिद्ररोमाऽजनि - खतौ नलमित्यादौ प्रतिभूपतिपाठन लश्रवणयोः समानकालिकतयाऽन्वयेऽपि प्रयोज्यप्रयोजकभावेनाप्यन्वयः यथा वा" गोविन्दे मथरां याते व्यथन्ते गोपयोषित" दूत्यादौ गोविन्दगमनस्य खनाशकालिकतया गोपौत्र्यथायामन्वयेऽपि प्रयोज्यप्रयोजकभावे नाध्यन्वयः । एवं सूत्रे भावलक्षणमित्यव भाव: स्वभाव: स्वरूपमिति यावत् तथा च स्वरूपस्य लचणं विशिष्टतया ज्ञापनमित्यपि सूवार्थ: अत एव गुणान्यत्वे सति जातेः सत्त्वाद्देत्यादी न सप्तम्यनुपपत्तिः गुणान्यत्वसामानाधिकरण्येन वि शेषणेन जातेः सत्ताया वा विशिष्टतया ज्ञापनमिति सप्तमी साधुरेव । अत्र शचन्तासधात्वर्यस्य वर्तमानकालवृत्तिसत्ताविशिष्टस्य तादात्म्येन गुणान्यत्वादावन्वयाद् गुणान्यत्वादिशब्दानन्तर सप्तम्या अधिकरणवृत्तित्त्वमेवार्थस्तच्च जातौ सत्तादौ वाऽन्वेति वर्तमानकालवृत्तिसत्ताविशिष्टस्य तादात्म्यान्वयबलादेव गुणान्यत्वादिकावर्तित्वस्यात एव लाभात् न कालवृत्तित्वं सप्तम्यर्थ इत्यधिकरणवृत्तित्व स्वरूप सप्तम्यर्थलाभार्थमेव सतीतिशवन्तोपादानं न तु तदर्थस्य हेतुतावच्छेदकेऽनु प्रवेशः सामानाधिकरण्येन गुणान्यत्वविशिष्टजातित्वादेव तथात्वादिति दर्शितप्रयोगेऽपि सप्तम्युपपत्तिरिति । यत्तु शरदि पुष्यन्ति सप्तच्छदा इत्यादावुत्पत्तिरूपस्य ज्ञापनार्थमथ वा पुष्पोत्पत्तिमत्त्व विशिष्टसप्तच्छदत्वा ४५३ •

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488