Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 457
________________ विभक्त्यर्थनिर्णये । निमित्तं तव सप्तमौ भवतीति यथा । ४४९ चर्मणि होपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरौं हन्ति सोम्नि पुष्कलको हतः ॥ इत्यादौ सप्तम्याः प्राप्तिः खखामिभावादिसंबन्धोऽर्थः स तु धात्वर्थे हननादावनुकूलतयाऽन्वेति तथा च चर्मप्राप्तिफलकं द्दौपिननमित्यादिर्वाक्यार्थः । सौमाऽण्डकोशः । पुष्कलको गन्धम्मृगः । सौमाघाटस्थित क्षेत्रेष्वण्ड को शेषु च खियाम् । अथ पुष्कलको गन्धम्मृगे क्षपणकौलयोः ॥ इति मेदिनीकारः । सीमाघाटस्तज्ज्ञानार्थं पुष्कलकः शङ्कर्निहतो निखात इत्यर्थ इति हरदत्तः । निमित्तं फलं तत्र हेतु तृतीयावत् तादयंचतुर्थीत्म प्रमो भवतौति शाब्दिकाः । तत्त् चिन्त्यम् । न हि चर्म दौपिहननफलं हननात्प्रागेव दीपिचर्मणः सिद्धत्वात् । अध्ययनेन वसति यूपाय दारु चेत्यादौ वासात्मागध्ययनस्य दारुतः प्राक् यूपस्य च सिद्दत्वात् भवति वासस्याध्ययनफलकत्वं दारुणो यूपार्थकत्वं चेति यदि च होपिनं हन्तु चर्मप्राप्तिः किं तु बलादाहर्तुरन्यस्य तत्रापि दशितप्रयोगोऽभ्युपेयते तदा सप्तम्याः प्राप्तीच्चैवार्थस्तस्याः प्रयोज्यतया धात्वर्थे हननेऽन्वयः । श्रत एव । हन्तेः कर्मण्युपष्टब्धात् प्राप्तुमर्थे तु सप्तमी । चतुर्थी बाधिकामाज: शिलिभागुरिवाग्भटाः ॥ इति हरिरप्याह । उपष्टम्भः संयोगविशेषः स च कुञ्जरे हननकर्मणि दन्तयोरतिदृढः दौपिनि हननकमण्यवयवे आरम्भकसंयोग खरूपः गोत्वादिवत् हौपि ५७

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488