Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 454
________________ सप्तमीविभक्तिविचारः । त्यक्षविल्यादौत्यादिष्वनुकरण निरर्थक शब्दान्तर्गतस्यैचीऽवादेश: हेलयो हेलय इति वदन्तोऽसुराः पराबभूवरिति श्रुतापनशानुकरणालयशब्दान्तर्गतस्याकारस्य पूर्वरूपत्वं सङ्गच्छते अन्यथाऽवादिविधीनां साधुशब्दमात्रविषयतया गोआलोक लञ्जिबईइत्यादी भाषायामिव 4सक्तिन स्वादिति अनुकरणसाधुभूते भूशब्दे श्रोवोपपस्थिते सप्तम्यर्थस्यान्वयः अत एवथोत्रोपस्थिते पचतीतिशब्दे पाक करोतीति विवरणवाक्यार्थस्य पाककर्तत्वस्य प्रतिपादकतया मंसमेंणान्वयः विरगावाक्य तिङः साधुत्वार्थ प्रयोगः । अथ वा विवरणवाक्यं पाककर्मत्वमिक करणाश्रयत्वमधिकं प्रतिपादयदपि पाककट त्वमर्थतः प्रतिपादय तौति याककट वन्य प्रतिपादकतया विवियमाणे पचतीतिवाक्यन्वयः न हि विवरणविनियमाणवाक्ययोरन्यूनानतिरिक्ता कतानियमः । एवं चान्वाचयसमाहार इतरेतरसमुच्चय इत्यादावप्यन्वयो बोध्य इत्याहुः । तन्न सुन्दरम् । अनुकरणशब्दस्य विभक्तिविनाकृतस्य थोत्वोपस्थितस्यान्वयोपगमें शब्दो गोइत्यादावष्यन्वयबोधप्रसङ्गात् । अनुकरणशब्दस्यान्वयोपगमेऽप्यनुकार्यशब्दस्यान्वयानुपपत्तेश्चानुकायस्य साधुतायाः केनाप्यतापनात् पचतील्यादौ तु पचे: पचतिपदे तिङः प्रतिपाद्यत्त्व लक्षणा पचतिप्रतिपाद्यत्वविवरणवाक्याथै पाककर्ट त्वेऽन्वेति तिर्थस्य प्रथमान्तार्थ' व तिङन्तार्थोऽप्यन्वयोपगमात् अत एव पचतिभवतीत्यादावन्वयोपपत्तिरिति चान्बाचय इत्यादौ चशब्दस्य निपाततया तदर्थवाचकवलक्षणायामपि निपाततया भू सत्तायामि

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488