Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 452
________________ सप्तमीविभक्विविचारः। वाच्यम् । होपान्तरप्रभातव्यावर्तकैतहीपत्तित्वस्येव गौछादित्तित्वस्यापि व्यावर्तकत्वसम्भवात् यत्न तु दैशिकालिकाधेयत्वयोः कालदेशयोन विशेषण त्वमव्यावर्तकलात् तत्र नावच्छेद्यावच्छेदकभाव उपयते थथा, इदानौं गुणे सत्तेत्यादौ अत्र गुणाधेयत्वं न प्रत्यक्षकाले प्रत्यक्ष कालवृत्तित्वं वा गुणे विशेषणमव्यावर्तकत्वात् किं तु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च स्वातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथानुपपत्तेरिति । एवं वृक्ष शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषगामिति शाखाऽवच्छेदकत्वेन व्यपदिश्यत इति । “यसिमनग्नौ पचेदन्नं तत्र होमो विधीयते" इत्यादी प्रयोजनकव्यापारस्वरूप: संबन्धो वृत्तिनियामक स्तत्संवन्धावच्छिनामाधेयत्वं सप्तव्यर्थो वन्हिविशेषितः पाकेन्वेति अत एव व्यापारस्तत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाक्ये दर्शिताधेयत्वमेव व्यापारादिशब्देन व्यपदिश्यत इति । क चिद्यापकतासंबन्धोऽपि वृत्तिनियामकः यथा कारतायामनन्यथोसिद्धिर्नियतपूर्ववर्तित्वं , वेत्यादी अत्र व्यापकतासंबन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थी अन्यथासिद्धिविरहे नियतपूर्ववर्तित्वे चान्वेति व्यापकवार्थिका सप्तमौति तान्त्रिकवाक्ये व्यापकत्वशब्देन व्यापकत्वसंबन्धावच्छिन्नमाधेयत्वं प्रत्याय्यते अतो व्यापकत्वस्य न सप्तम्यर्थत्वमनुशासनविरहादिति प्रत्युक्तम् । साधुशब्दस्य मझेतसंबन्धोऽपि वृत्तिनियामकः यथा कर्तरि कृत् भू सत्तायामित्यादावनुशासने "विनायके विघराजद्वैमावरगणाधिपा"इत्यादौ कोशे अत्र सङ्केतसंबन्धा

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488