Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 453
________________ विभक्त्यर्थनिर्णये। ४४३ वच्छिन्नाधेयत्वं सप्तम्यर्थः कृच्छब्दार्थे तिङन्यप्रत्यये भूधातौ विघुराजादिशब्दे चान्वेति । ननु भूसत्तायामित्यन भूशन्दे कथं सप्तम्यर्थस्यान्वयबोधः स्वरुपपरशब्दस्य सुप्र. कृतेरेव साधुत्वात् न च स्वरूपपरस्यापि धातुशब्दस्याधातुरितिपर्यदासात्प्रातिपदिकसंज्ञाविरहात्सप्रकृतित्वविरहेऽपि साधुत्वान्नानुपपत्तिरिति शाब्दिकमतं युक्तमिति वाच्यं तथा सति भुवो वुगि"त्यत्र "भाषायां सदवसश्रुव" इत्यत्र च निर्देशे धातुशब्दस्य सुपप्रकृतित्वविरहप्रसङ्गात् । न च श्रीनोपस्थिते भूशब्दे सप्तम्यर्थस्यान्वयबोध इति वाच्यम् । वृत्त्या शन्देनोपस्थापित एवार्थे तथाभूतस्यार्थस्यान्वयबुद्धेव्युत्पत्तिसिद्धत्वाद् वृत्त्यनुपस्थापितेऽर्थेऽन्वयबोधस्थाप्रामाणिकत्वाद् अन्यथा श्रोत्रीपस्थिते मृदङ्गशन्दे गुणपदोपस्थापितगुणस्थ तादात्म्येनान्वयबोधसामग्री सत्त्वात् मृदङ्गशब्दो गुण इत्यन्वयबोधप्रसङ्गादिति चेत् । अत्र गुण चरणाः । यदर्थशयाँ धातुत्वं निपातत्वं वा शब्दानां तदर्थ संबन्धस्वरूपलक्षणायामपि तेषां शब्दानां धातुत्वं निपातत्वं वाऽक्षतमेवेति यथा वाशब्दस्य गत्यात्यर्थकत्वे धातुत्वं विकल्याद्यर्थकत्वे निपातत्वं तत्तदर्थसंवन्धस्वरूपलक्षणायां धातुत्वं निपातत्वं चेति भूशब्दस्य स्ववाच्यवाचकत्वस्वरूपलक्षणायां धोतुत्वं निराबाधमिति भूशब्दस्य न सुप्पकृतित्वमिति भूधात्वर्थे स्ववाच्यवाचकत्वेन लक्ष्ये भूशब्दे सप्तम्यर्थस्थान्वय इति न काऽप्यनुपपत्तिरिति प्राहुः । के चित्तु अनुकरण शब्दा: साधब इति सामान्यत एव भूसत्तायामित्यनेन जायते अत एव गविवाह मतिनानौते प्र

Loading...

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488