Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 440
________________ ४३० पष्ठीविभक्तिविचारः। मधौयन् । तुन् । कर्ता लोकान् । “हिषः शतुर्वा वचनम्" इति सुरस्य मुरं बा विषन् इत्यादौ वैकल्पिकी षष्ठौ । शाननः कर्तार्थः सोमकर्मकपवनकर्ता वाक्यार्थः । चानशादीनां ताच्छोल्यादिकमर्थो वाक्यार्थः खयमूह्यः सुधियेति । कदन्तरापि कृद्योगषष्ठ्या असाधुतां ज्ञापयति । "अकेनोर्भविष्यदाधमर्ययो" रिति सत्वम् । अकस्य भविष्यति काले गम्यमाने दूनस्तु भविष्यदाधमयेयोर्योगे षष्ठी न भवतीत्यर्थकम् । सज्जनान्पालकोऽवतरति । श्रोदनं भोजको ब्रजति इत्यादौ क्रियार्थक्रियायां गवुलो विधानात् पालनादिक्रियाया भविष्यत्वमदिवगम्यते "भविष्यति गम्यादय" इत्यधिकारी विधानात् तुमन्ण्वलोभविष्यत्कालार्थकत्वमित्यन्यदेतच्चिन्त्यम् । गम्यादिशब्दानां निपातनात् भविष्यगमनकर्ट वाचकत्वं गम्यादौ प्रकृतिप्रत्ययव्युत्पादनं रूढगवादिशब्द वाचायसामर्थ्यमेव गम्यादाविन्प्रत्ययस्यैव वा भविष्यकालार्थकत्वं न तु ण्वुल इति। क्रियार्थक्रियायां गवुलो भविष्यदधिकारे विधानस्य निष्प्रयोजनत्वात् न यतीताया वर्तमानाया वा क्रियायाः क्रियार्थकवं सम्भवतीति । एवं सज्जनं पालकोऽवतरिष्यति भविष्यति वेत्यादौ कतरि ण्वुल्विधानऽपि पालनेऽर्थाद्भविष्यत्त्वावगमे कर्मणि न षष्ठी। व्रजं गमौ गामो वा इत्यादौ भविष्यत्त्वावगमादिनो योगे कर्मणि न षष्ठी । शतं दायी दायो वेत्यत्राधमांवगमादिनादियोगे कर्मणि न षष्ठी । सर्वोऽयं निषेधः कारकषष्ट्या न तु शेषे षष्या अत एव ब्राह्मणस्य कुर्वन् उत्तमर्गस्य दायीत्यादौ षष्ठी। इखा

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488