Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
ઠેર
___षष्ठीविभक्तिविचारः। तं शब्दानित्यताया मतमौदनस्य मुक्त ग्रामस्य गतमित्यादौ षष्ठया: कर्मत्वमर्थः तार्थे ध्ययनादौ भान्वेति । कर्मविषयषष्ठया निष्ठायां निषेधोऽप्रामाणिक एवेत्युक्तम् । पुनरपवादार्थ षष्ठौं ज्ञापयति । " अधिकरणवाचिनश्च” इति सूत्रम् । अधिकरणार्थकस्य तस्य योगे कतकर्मग्री: षष्ठी भवतीत्यर्थकम् । “तोधिकरणे चे"तिसत्रैण विधानात् तस्याधिकरणवाचित्वमुक्तम् । इदमेषामाशितं शयितं वेत्यादौ षष्ठ्याः कतत्वमर्थः शयनादौ धात्वर्थ न्वेति तस्याधिकरणमर्थस्तथा चेदंकर्तृताकशयनाधिकरणभिन्न मिदमित्यादिरन्वयबोधः । दूदमेषामोदनस्य भुक्तं ग्रामस्य गतं वेत्यादौ दंपदोतरषष्ठ्याः कर्तवमोदनग्रामपदोत्तरयोः षष्ठयोः क. मत्वमर्थस्तथा चैटंकर्तताकोदनकर्मताकभोजनाधिकरणाभिन्नमित्यादिरन्वयबोधः । “कत कर्मणोः कृती"ति प्राप्तषष्ठयाः केषु चित्कुत्सु निषेधेनासाधुतां ज्ञापयति। "न लोकाव्ययनिष्ठाखलर्थतनामि"ति सूत्रम् । उकाव्ययनिष्ठाखलर्थतनइत्येतेषां योगे कर्त कर्मणोः षष्ठी न भवतीत्यर्थकम् । ल इत्यनेन शतशानचौ कानच वसुः किकिनौ च गृद्यन्ते। शतृ। श्रोदनं पचमानः । कानच् । मोदनं पेचानः । कसुः । पोदनं पचिवान् । किकिनौ । पपिः सोमं ददिर्गाः । "आगमहनजन: किकिनी लिट्चे”त्यनुशासनेन तच्छोलादिष्वर्थेषु पादन्ताहृदन्ताहमिहन्तिजनिभ्यश्च लिट्कार्यकारिणौ किकिनौ प्रत्ययौ विधीयते लिट्कार्य विर्भावादि आत् । पपिददिः । त्। बनिबज । गमि । जग्मिर्यवा । इन । जधि

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488