Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये।
४३३ नामार्थाविधिनः षष्ठयों अकारकतया संजायन्ते तब शेषः “षष्ठी शेष" इति सूत्रविवेचने प्रागेव दर्शितः । शेषत्वेन प्रतियोगिल्वादिकं न षष्ठप्रर्थः किं तु प्रतियोगित्ववादिनेति ज्ञापयितुं तुल्या!रतुलोपमाभ्यां तृतीयाऽन्यतरस्यामि मि सूत्रं तदेतत् तृतीशविवरणे व्याख्यातम् । चतुर्थ्या सह वैकल्पिकों षष्ठौं ज्ञापयति । "चतुर्थी चाशिध्यायुष्य मद्रभट्रकुशलमुखाहितैः" इति सूत्रम्। आशिषि गम्यमानायां श्रायुष्यमद्रभद्रुकुशलसुखार्थहितइत्येतेः शब्दोंगे चतुर्थी विभक्तिभवति चकारात्षहौ भवतीत्यर्थकम् । मद्रभद्र शब्दयोः पर्याययोहणात् दर्शितशब्दानां पर्यायशब्देन योगेऽपि चतुर्थी भवति । आयुष्यं चिरजीवितं वा कृष्णाय कृष्णस्य वा भूयात् इत्यत्र चतुर्थीषयोः संबन्धोऽर्थ श्रायुष्येऽन्वति । आयष्यं दौर्घजीवितं तथा च कृष्णसंबन्धि दीर्घजीवितमाशंसाविषयभवनकर्तृ इत्यन्वयबोधः । म, भद्र वा ब्राह्मगाय ब्राह्मणास्य वा भूयाद् इत्यत्र मद्रममजलनित्तिः कुशलमारोग्यं सुखमानन्दो वा शिष्याय शिष्यस्य का भूयात् । सुखं स्वतः काम्बो गुणविशेषः । अर्थ: प्रयोजनं वा शिष्याय शिष्यस्य वा भूयात् । प्रष्टस्युद्देश्यं प्रयोअनं हितं पथ्यं वा शिध्याय शिष्यस्थ वा भूयात् । हितं कालान्तरभाविन दृष्टस्य साधनं तादृशमिष्टसाधनं वा बोयामिति दर्शितरीत्या सर्वत्रान्वयो वोध्य इति । आशिषीत्युषादानात् मागडेयस्यायुष्यमस्तोत्यादौ न चतुर्थोति । “षध्यर्थे चतुर्थों वक्तव्यति” वार्तिक षड्यर्थ शेष चतुर्थीमपि विधत्ते छन्दसि । यथा या नखानि क
५५

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488