SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। ४३३ नामार्थाविधिनः षष्ठयों अकारकतया संजायन्ते तब शेषः “षष्ठी शेष" इति सूत्रविवेचने प्रागेव दर्शितः । शेषत्वेन प्रतियोगिल्वादिकं न षष्ठप्रर्थः किं तु प्रतियोगित्ववादिनेति ज्ञापयितुं तुल्या!रतुलोपमाभ्यां तृतीयाऽन्यतरस्यामि मि सूत्रं तदेतत् तृतीशविवरणे व्याख्यातम् । चतुर्थ्या सह वैकल्पिकों षष्ठौं ज्ञापयति । "चतुर्थी चाशिध्यायुष्य मद्रभट्रकुशलमुखाहितैः" इति सूत्रम्। आशिषि गम्यमानायां श्रायुष्यमद्रभद्रुकुशलसुखार्थहितइत्येतेः शब्दोंगे चतुर्थी विभक्तिभवति चकारात्षहौ भवतीत्यर्थकम् । मद्रभद्र शब्दयोः पर्याययोहणात् दर्शितशब्दानां पर्यायशब्देन योगेऽपि चतुर्थी भवति । आयुष्यं चिरजीवितं वा कृष्णाय कृष्णस्य वा भूयात् इत्यत्र चतुर्थीषयोः संबन्धोऽर्थ श्रायुष्येऽन्वति । आयष्यं दौर्घजीवितं तथा च कृष्णसंबन्धि दीर्घजीवितमाशंसाविषयभवनकर्तृ इत्यन्वयबोधः । म, भद्र वा ब्राह्मगाय ब्राह्मणास्य वा भूयाद् इत्यत्र मद्रममजलनित्तिः कुशलमारोग्यं सुखमानन्दो वा शिष्याय शिष्यस्य का भूयात् । सुखं स्वतः काम्बो गुणविशेषः । अर्थ: प्रयोजनं वा शिष्याय शिष्यस्य वा भूयात् । प्रष्टस्युद्देश्यं प्रयोअनं हितं पथ्यं वा शिध्याय शिष्यस्थ वा भूयात् । हितं कालान्तरभाविन दृष्टस्य साधनं तादृशमिष्टसाधनं वा बोयामिति दर्शितरीत्या सर्वत्रान्वयो वोध्य इति । आशिषीत्युषादानात् मागडेयस्यायुष्यमस्तोत्यादौ न चतुर्थोति । “षध्यर्थे चतुर्थों वक्तव्यति” वार्तिक षड्यर्थ शेष चतुर्थीमपि विधत्ते छन्दसि । यथा या नखानि क ५५
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy