Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 446
________________ ४३६ सप्तमीविभक्तिविचारः। अथ सप्तमौ। योस्सुप दूति वयः प्रत्ययाः । अत्र उकारः पकारश्चानुबन्धः क चिदप्यश्रूयमासात्वान्न वाचकताकुक्षिप्रविष्ट इति । सरसि सरसोः सरःसु वा सञ्चरतीत्यादौ श्रूयमाणत्वादिकारस्येवेन ओसस्तत्वेन सो: सुल्वेन वाचकत्वम । अनुशामनसिद्धश्च सप्तम्या अर्थः । अनुशासनं "सप्तम्यधिकरणे चे ति चकारात् दूरान्तिकाथंकशब्देन्योऽपि सप्तमौ भवति यथा दूरे विप्रकृष्टे सविधे पन्तिके इत्यादौ तबाधिकरणमधिकरणत्वमाधेयत्वं बा सप्तम्या अर्थ इति वक्ष्यते । अधिकरणापदसङ्केतग्राहकं पूर्वमुक्तम् । “आधारोऽधिकरण"मिति सत्रं क. तकर्मद्वारा क्रियाया प्राधारो अधिकरणसंतः स्यादित्यर्थकम् । अनभिहितेऽधिकरणे सप्तमी भवति प.. चनी स्थालीत्यादौ न सप्तमी । प्रधिकरणादेः सप्तम्यथस्य कर्तृकर्मान्यतरहारकस्यैव क्रियायामन्वयात् कारकत्वं न तु कारकान्तरहारकाधिकरणस्य क्रियायामवयोऽभ्युपेयते । यदाहुः ।। कर्तृकर्मव्यवहितामसाक्षाचारयत्क्रियाम् । उपकुर्वक्वियासिद्धी शास्त्राधिकरणं स्मृतम् ॥ इति उपकुर्वक्यिासहकारि निरधिकरणयोः कढं कर्मणोः क्रियासिड्यनुपार्जकत्वादधिकरणस्य क्रियासिद्धिसहकारित्वं न च गगनमस्ति गगनं जानातोत्यादौ निरधिकरणस्य कर्तुः कर्मणश्च क्रियासियुपयोगित्वान्नेदं युक्तमिति वाच्यम् । कालाधिकरणस्य गगनादेः सत्तादिक्रियाकर्तृत्वकमायोगित्वाद् इदानों

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488