Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 442
________________ ४३२ षष्ठीविभक्तिविचारः । का इति" सर्वो इन्दो विभाषैकवङ्गवती"त्येकवचनम् एतदर्थमेव भविष्यदाष मगर्ययोर्गम्यमानयोरिति व्याख्यातं गम्यमानत्वं तु प्रकृतिप्रत्ययाभ्यामन्येन ज्ञाप्यमानवं शतं दायीत्यादावपि णिनिप्रत्ययस्य कर्तवार्थः । आधमर्यं तु मानान्तरगम्यमेव इक्ष्वाकूणामित्यादौ ष पपत्तिदेर्शितैवेत्यलं विस्तरेण । कृत्यप्रत्यययोगे वै कल्पिक षष्ठों ज्ञापयति । " कृत्यानां कर्तरिवेति सूवं कृत्यानां प्रत्ययानां योगे कर्तरि वा षष्ठौ भवतीत्यर्थकम् । मया मम वा सेव्यो हरि इत्यादौ तृतीयाषष्ठयोः कर्तृ त्वमर्थः सेवने धात्वर्थेऽन्वेति यथा च मत्कतृ कसेवन कर्म हरिर्वाक्यार्थः । एवं भवता भवतो वा कटः कर्तव्य इत्यादावपि वाक्यार्थी बोध्यः । कर्तरीत्युपादानात् कर्मणि न षष्ट्या विकल्पः यथा गेयो माणवकः सानामित्यादौ । श्रव" भव्य गेये" ति सूत्रेण कर्तरि भव्यगेयादिशब्दानां निपातनात् । श्रनभिहिते कर्मणि कृ'द्योगे षष्ठौ । पचेलिमा माषा इत्यादौ कर्मकर्तरि केलिमरादौ कर्मकरुभयोरभिधानात् । कृद्योगे न षष्ठोति ।" उभयप्राप्ती कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य" इति गुणकर्मणि षष्ठा निषेधः । यथा नेतव्याः व्रजे गावः 'कृष्णेन कृष्णस्य वेत्यादौ । अत्र व्रजादौ गुणकर्मणिन षष्ठोति । इति विभक्त्यर्थनिर्णये कारकषष्ठा निर्णयः । -

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488