Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta
View full book text
________________
विभक्त्यर्थनिर्णये ।।
४०१ न्याभावत आधेयतया पोतावन्वयः । दूरान्ति कार्थकशब्दयोगे पञ्चमौं ज्ञापयति । "दूरान्तिकाथैः षष्यन्य तरस्यामिति मत्वम् । दूरान्तिकार्थकैः शब्दोगे षष्ठी भवत्यन्यतरस्यां पञ्चमी भवतीत्यर्थक ग्रामस्य ग्रामाहा दूरं बिप्रकृष्टं वा इत्यत्र दूरादिशब्दस्य दैशिकपरत्वविशिष्टः तादृशपरत्वव्यञ्जकबहुतरसंयोगघटितपरम्पराशयो वाऽर्थः षष्ठीपञ्चम्योरवधित्त्वमर्थः परत्वे बहुतरसंयोगे वान्वेिति तथा च ग्रामावधिकपरत्ववानित्यन्वबोधः । ग्रामस्य ग्रामाहान्तिकं सविधं वा इत्यत्रान्तिकशब्दस्य दैशिकापरत्वविशिष्टस्तादृशापरत्वव्यञ्जकखल्पतरसंयोगघटितपरम्पराश्रयो वाऽर्थः ग्रामावधिकापरत्ववानित्यादिरन्वयबोधः । दूरान्तिकशब्दथ्यो वैकल्पिकौं पञ्चमौं ज्ञापयति । “दूरान्तिकार्थेभ्यो द्वितीया चे"ति सूत्रं दूरान्तिकार्थकशब्देभ्यो द्वितीया भवति चकाराततौया पञ्चमी च समुच्चीयत इत्यर्थक ग्रामस्य ग्रामाहा अन्तिकन्तिकेनान्तिकाहा सविध सविधन सविधाहा इत्यादौ दर्शित एवान्वयबोध: दूरा-'. न्ति कशब्देभ्यः सप्तम्यपि भवति तत्रानुशासनं दर्शयिष्यते तेन ग्रामस्य गामाहा दूरे विप्रकृष्ट वा सविधे अन्ति के वा इति प्रयोगः अत्र दूरान्तिकार्थकशब्दप्रकृतिकानां द्वितीयादतीयापञ्चमौसप्तमीनां प्रातिपदिकार्थमाचे विधानमिति शाब्दिकाः । “दूरेण तं परिहरन्ति सदैव रोगा" इत्यत्र दरादावसथान्मृत्रमित्यत्र च टतीयापञ्चम्योरधिकरणार्थकत्वं दृश्यते तस्मादिदमवगम्यते यत्र दूरादिपदार्थानामितरस्मिन् विशेषणतयाऽन्वयस्त
આ પુસ્તક શ્રી જૈન મુની nemal

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488