Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 425
________________ विभक्त्यर्थनिर्णये । योगफलकव्यापाराश्रयत्वं वाक्यार्थः हिंसायामित्युपादानात् । धानाः पिनष्टोत्यत्र कर्मणि न षष्ठौ आरम्भकसंयोगनाशफलिकाऽऽरम्भ संयोगफलिका व पार्थिवक्रिया विजातीया पिनष्टेरर्थस्तवादद्यं फलमादाय मार्ष पिनष्टौतिप्रयोगः द्वितीयं फलमादाय धानाः पिनष्टीतिप्रयोगः । व्यवहृपणोः कर्मणि षष्ठीं ज्ञापयति । "व्यहृपणः समर्थयोः" इति सूत्रम् । व्यवहृपण दूत्येतयोर्धात्वोः समर्थयोः समानार्थयोः कर्मणि षष्ठी भवतौत्यर्थकं द्यूते क्रयविक्रयव्यवहारे चानयोर्धात्वोः तुल्यार्थता शतस्य व्यवहरते पणते वा इत्यादौ द्यूतं क्रय विक्रयश्च व्यवहरते पणतेश्चार्थः त्यागलाभान्यतरफलकाचपातनादिव्यापारो द्यूतं त्यागे स्वत्वनाशप्रकारतानिरूपित विशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्वस्य वा कर्मत्वस्यान्त्रयः लाभः खत्वेच्छा तत्र स्वत्वप्रकारतानिरूपितविशेष्यत्वस्य तत्संबन्धावच्छिन्नाधेयत्व - स्य वा कर्मत्वस्यान्वयस्तथा च शतकर्मता कत्यागस्य शतकर्मता कस्य लाभस्य वा फलकं यदक्षपातनादिक तदनुकूलकृतिञ्चार्थः क्रयो विक्रयश्च प्रागेव निरुतस्तव कर्मत्वान्वयो ऽपि दर्शित एवेति शतकर्मताकक्रयकर्तृत्वं शतकर्मता कविक्रयकट त्वं च वाक्यार्थः समर्थयोरित्युपादानात् । शलाकां व्यवहरतीत्यादी कर्मणि न षट्टो व्यवहरतेगंगानार्थकत्वात् । च शलाका कर्माकपरिगणनकर्तृत्वं वाक्यार्थः । एवं ब्राह्मणं पणायतौत्यादावपि कर्मणि न षष्ठी पणते स्तुत्यर्थकत्वात् अत एवावाय प्रत्ययः " स्तुत्यर्थस्य प तथा S ४११

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488