Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 424
________________ ४१० षष्ठीविभक्तिविचारः। । कर्मणि न षष्ठी "अज्वरिसंताप्योरिति वक्तव्यमिति वार्तिकात् चौरं सन्तापयति सन्ताप इत्यादौ कर्मणि न षष्ठी अत्न धातोःखानुकूल औष्ण्यानुभवार्थ: सन्तापशब्दस्योद्भूतस्पर्शवत्तेजःसंयोगोऽयं इति । एवं भोत रुजति बहुभोजनं कामुकस्य क्षयिष्यत्यनवरतरतमित्यादिको भावकतकरुजयप्रयोगोऽपोष्ट एवेति । नाथतेः कर्मणि षष्ठौं ज्ञापयति "आशिषि नाथ" इति सूत्रम् । आशीरर्थे वर्तमानस्य नाथतेः कर्मणि षष्ठी विभक्तिर्भवतीत्यर्थकम् । प्राशीराशंसा लिप्सति यावत् सर्पिषो नाथते इत्यादौ षष्ठया आधेयत्वस्वरूपं कर्मत्वमर्थः तच्च धात्वर्थेच्छाफले विषयत्व उद्धेश्वल्वे वाऽन्वेति तथा व सर्पित्तिविषयताकेच्छाश्रयत्वं वाक्यार्थः । आशिषोत्युपादानात् माणवकसुपनाथतीत्यादौ कर्मणि न षष्ठी अत्र नाथतरुपतापोऽर्थः नाथ नाथ याजापतापैश्वर्याशो:वित्यभिधानात् । हिंसार्थकानां कतिपयधातूनां कमंणि षष्ठौं ज्ञापयति । "नासिनिप्रहण नाटकाथपिषां हिंसायाम्” इति सूत्रम् । जासिनिग्रहणानाटकाथपिष इत्येतेषां धातूनां हिंसार्थकानां कमणि षष्ठी भवतीत्यर्थकं प्राणात्यन्तवियोगफल कव्यापारी हिंसा तदर्थका एते.धातवस्तथा हि उत्पूर्वकस्य प्रणिपूर्वकस्य निपूर्वकस्य प्रपूर्वकस्य च हन्तेरुत्यूर्वकस्य नाटे: काथतेः पिषश्च हिंसाऽर्थः । चौरस्योज्जासयति निप्रहन्ति प्रगिहन्ति निहन्ति प्रहन्ति उन्नाटयति उत्क्राथयति पिनष्टि वेत्यादी षष्ठया श्राधेयत्वस्वरूपं कर्मत्वमर्थस्तच्च हिंसाफले प्राकात्यन्त वियोगेऽन्वेति तथा च चौरत्तिमाणात्यन्तवि

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488