SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये ।। ४०१ न्याभावत आधेयतया पोतावन्वयः । दूरान्ति कार्थकशब्दयोगे पञ्चमौं ज्ञापयति । "दूरान्तिकाथैः षष्यन्य तरस्यामिति मत्वम् । दूरान्तिकार्थकैः शब्दोगे षष्ठी भवत्यन्यतरस्यां पञ्चमी भवतीत्यर्थक ग्रामस्य ग्रामाहा दूरं बिप्रकृष्टं वा इत्यत्र दूरादिशब्दस्य दैशिकपरत्वविशिष्टः तादृशपरत्वव्यञ्जकबहुतरसंयोगघटितपरम्पराशयो वाऽर्थः षष्ठीपञ्चम्योरवधित्त्वमर्थः परत्वे बहुतरसंयोगे वान्वेिति तथा च ग्रामावधिकपरत्ववानित्यन्वबोधः । ग्रामस्य ग्रामाहान्तिकं सविधं वा इत्यत्रान्तिकशब्दस्य दैशिकापरत्वविशिष्टस्तादृशापरत्वव्यञ्जकखल्पतरसंयोगघटितपरम्पराश्रयो वाऽर्थः ग्रामावधिकापरत्ववानित्यादिरन्वयबोधः । दूरान्तिकशब्दथ्यो वैकल्पिकौं पञ्चमौं ज्ञापयति । “दूरान्तिकार्थेभ्यो द्वितीया चे"ति सूत्रं दूरान्तिकार्थकशब्देभ्यो द्वितीया भवति चकाराततौया पञ्चमी च समुच्चीयत इत्यर्थक ग्रामस्य ग्रामाहा अन्तिकन्तिकेनान्तिकाहा सविध सविधन सविधाहा इत्यादौ दर्शित एवान्वयबोध: दूरा-'. न्ति कशब्देभ्यः सप्तम्यपि भवति तत्रानुशासनं दर्शयिष्यते तेन ग्रामस्य गामाहा दूरे विप्रकृष्ट वा सविधे अन्ति के वा इति प्रयोगः अत्र दूरान्तिकार्थकशब्दप्रकृतिकानां द्वितीयादतीयापञ्चमौसप्तमीनां प्रातिपदिकार्थमाचे विधानमिति शाब्दिकाः । “दूरेण तं परिहरन्ति सदैव रोगा" इत्यत्र दरादावसथान्मृत्रमित्यत्र च टतीयापञ्चम्योरधिकरणार्थकत्वं दृश्यते तस्मादिदमवगम्यते यत्र दूरादिपदार्थानामितरस्मिन् विशेषणतयाऽन्वयस्त આ પુસ્તક શ્રી જૈન મુની nemal
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy