SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ पञ्चमीविभक्तिविचारः। त्र प्रातिपदिकार्थमाचे हितीयादयो विभक्तय इति । अत्राप्यमत्त्ववचनस्येत्यनुवर्तते तेन शब्दान्तरसमानाधिकरगाटूरादिशब्दाहिशेषणविभक्तिर्भवति यथा दृरः पन्था दूराय पथे स्पृहयति । वैधार्थयोगे पञ्चमौं जापयति । “पञ्चमौ विभक्ते" इति मूत्रम् । निर्धारणाश्रये विभक्त मति यतो विभागस्ततः पञ्चमी भवतीत्यर्थक षष्ठी सप्तम्योरपतादः विभागो वैधम्यं तच्च सजातीयावधिकोत्कर्षापकर्षम्वरूपं निर्धारणं तु सामान्यधर्मावलौढयत्किञ्चिव्यक्तिवैधयं विभागम्वन्वयितावच्छेदकावच्छिन्नवैधय॑मिति विशेष: पाटलिपुत्रेभ्य आयतरा माथा इत्यत्रायतरत्वमधिकसंख्यकवनवत्वं पञ्चम्यास्तु भेदप्रतियोगितावच्छेदकत्वमर्थम्तच्चापरशब्दार्थतावच्छेदकेन्वियितावच्छेदकान्वेति भेदे च प्रकृत्यर्थम्य धनावच्छिन्नाधिकरण तानिरूपिताधेयतयाऽबयस्तथा च धनवत्पाटलिपुत्रवृत्तिभेद प्रतियोगितावच्छेदकाव्यतरत्ववभिन्ना माथुरा इत्यन्वयबोध: यादृशधर्मेन्वयितावच्छेदके भेदप्रतियोगितावच्छेदकत्वस्यान्वयस्तत्मजातीयधर्मावच्छिन्नाधिकरणतानिरूपिताधेयतया प्रकृत्यर्थस्य भेदेन्बयो विवक्षित: माजात्यं चान्वयितावच्छेदकघटकतावच्छेदकरूपेण बोध्यं प्रकृते तु तादृशं रूपं धनवत्वमेव अतो वृक्षेभ्यो दरिद्रेभ्यो वा अाठ्यतरा माथुरा, इति न प्रयोगः । यत्तु वैशयेश्यः क्षत्रियाः शूराः सद्रेभ्यो धनिनो विश"इत्यादौ शौर्यसंख्यानिष्ठभेदप्रतियोगितावच्छेदकजातिमत्संख्यावत्वं धनसंख्यानिष्ठभेदप्रतियोगितावच्छेदजातिमत्संख्याव त्वं च पञ्चम्यर्थः सरपदा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy