________________
विभक्त्यर्थनिर्णये । र्थतावच्छेदके शौर्ये धनिशब्दार्थतावच्छेदके धने यथायोग्यमन्वति पञ्चम्यर्थैकदेशे शौर्य धने प्रकृत्यर्थस्यान्वयस्तथा च वैग्यशौर्यमंख्यानिष्ठभेदप्रतियोगितावच्छेदकजाति मत्संख्यावच्छौर्यवदभिन्नाः क्षत्रिया इत्यादिरन्वयबोध इति तन्न शोभनं शौर्यधनाट: पञ्चम्यर्थेऽनुप्रवेशे पञ्चम्यर्थस्थाननुगमापत्तेः यबैकैकमेव धनमुत्कृष्टापकृष्टं तत्रास्मादमौ धनिक इत्यादिप्रयोगानुपपत्तेच धनिकत्त्वमतिशयिनधनवत्वमतिशयो बहुमूल्यता च उभयथाऽप्यतिशयितधनवत्त्वं धनिनिष्ठभेदप्रतियोगितावच्छेदक मिति दर्शितपक्ष न काऽप्यनुपपत्तिरिति । असावस्माद्दौर्घ इत्यत्र दोघत्वं परिमाणविशेषः तम्य इखपरिमाण वदिदंपदार्थनिष्ठभदप्रतियोगितावच्छेदकत्वमचतमेव एवमस्माइव इत्यत्र हुम्वत्व परिमाणविशेषस्तस्यापि दीर्घावधिकत्वं दर्शितप्रायमिति । अयमस्मात्तारो मन्द्रो त्यत्र सजातीयमाक्षात्कारस्य प्रतिबन्धकतावच्छेदकजातिमत्त्वं तारत्वं प्रतिबध्यतावच्छेदकजातिमत्वं मन्द्रत्वमित्यन्यत्र विस्त रम्तारत्वं मन्द्रनिष्ठस्य मन्द्रत्वं तारनिष्ठस्य प्रतियागितावच्छेदकमिति नानुपपत्तिः श्वपाकाद्यवनो नौच इत्यत्र नौचत्वं वेदनिषिध्यतावच्छेदकत्वोपलक्षितधर्मविशिष्ट कमंकट त्वं तादृशधर्मविशिष्टस्य गोहननादेरतिशयितनरकप्रयोजकस्य कट त्वं यवननिष्ठं तादृशधर्मविशिटश्वपचादिनरकप्रयोजककर्मकर्ट श्वपाकत्त्यन्योन्यानावप्रतियोगितावच्छेदकमिति नीचपर्याय इतरशब्दीऽधमशब्दश्चेति । तस्मादयमधिक इत्यत्राधिकत्वमधिकसंख्यावत्वं न्यूनसंख्य कतत्तिभेदप्रतियोगितावच्छेदकमि