Book Title: Vibhaktarthanirnaya
Author(s): Giridhar Upadhyay, Jivnath Mishr
Publisher: Babu Haridas Gupta

View full book text
Previous | Next

Page 421
________________ ४०७ विभक्त्यर्थनिर्णये । वमन्याडशो पि शेषो बोध्यः । करणेऽर्थे षष्ठौं ज्ञापयति । "जोऽविदर्थस्य करणे" इति सूत्रम् । जानातेर विदर्थस्य करण कारके षष्ठी विभतिभवतीत्यर्थकम् । अविदत्तानभिन्नमथ वाऽज्ञानं मोहो मिथ्य ज्ञानमिति यावत् ज्ञानभिन्न प्रवृत्तिरूपोऽर्थो बोध्यः । तथा हि काशिका प्रवत्तिवचनो जानातिरविदर्थो भवति अथ वा मिथ्याज्ञानवचन इति मर्पिषो जानीत इत्यत्र षष्टयाः स्वजन्यं स्वविषयक प्रत्यक्षं व्यापारः करण त्वमर्थः प्रयोज्यतया प्रवृत्तिरूप धात्वर्थे वेति । मिथ्याज्ञानरूपे धात्वर्थे तु षष्टया लयो व्यापारीऽर्थः लयस्तु तथाविधं धागाऽपन्नं प्रत्यक्षं तज्जन्यदृढसंस्कारजन्यं स्मरणं वा तथा च सपिःप्रत्यक्षप्रयोज्यप्रवत्त्याश्रयवं वाक्यार्थः । अथ वा सर्पिल य प्रयोज्यं सर्पिस्तादात्म्यावगाहिसकलवस्तुविषयकं यन्मिथ्याजानं तदाश्रयत्वं वाक्यार्थ: । यो यहिषयकल यं वान्म तन्मयं जगत्पश्यतोति । एवं मधुनो जानौत इत्यादावयनया रौत्यान्वयो बोध्यः । अधौगादिकर्मणि षठौं ज्ञापयति । "अधौगर्गदयेशां कर्मणि" इति मूत्रम् । अधिपूर्वकस्यग्धातोः स्मरणमर्थस्तदर्थी ये धातवस्तेषां दयधातोरौशधातोश्च कर्मणि षष्ठी विभतिर्भवतीत्यर्थकं मातुरध्येति स्मरति चिन्तयति वेत्यादौ षष्ट्या आधेयत्वखरूपं कर्मत्वमर्थः फले विषयवेवति । माटवत्तिविषयताप्रतियोगिस्मरणाश्रयत्वं वाक्यार्थ: । दय दानगतिरक्षणेषु इति दयते स्त्रयोऽर्थाः तेषां कर्मणि षष्ठी तत्र दाने यथा सर्पिषो मधुनो वा दयते इत्यत्र सर्पिष्कर्मकं मधुकर्मकं वा यहानं तदाश्रय

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488