Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 46
________________ वर्गोपनिषद् प्रायपुरुषसत्का गृह्यते, साऽस्त्येषामिति गोष्ठीमन्त:, तानेव विशेषयति - मद्यमांसपरवशकाः - मदिरापिशितव्यसनिनः, तानेव विशेषयति कामलतायां गणिकायां रक्ताः अध्युपपन्नाः, के त इत्याह द्वाविंशतिपुरुषाः सदा तदुद्याने विचरन्ति तद्वेश्यासहितमिति गम्यते ॥७॥ ततश्चैवं विचरन्तस्ते ? - — मदान्धाः पासंति तं साहुं मद्दंधा निग्घिणा अइपावा । अइतिक्खसत्थहत्था धावंति वहाय समकालं ॥८॥ पीतमदिरासम्पादितमत्तत्वानुभावेन निर्नष्टविवेकलोचनाः निर्घृणाः - पूजनीयपात्रेऽप्यमर्षभृतत्वेनानुकम्पाशून्याः, अत एवातिपापा: सङ्क्लिष्टसत्त्वाः, अनीदृशानां वक्ष्यमाणासमञ्जसकारित्वानुपपत्तेः, एवंविधाः तं अग्निदत्तनामानं साधुं पश्यन्ति, ततश्च तस्य वधायातितीक्ष्णशस्त्रहस्तास्ते पुरुषाः समकालम् - युगपत्, धावन्ति, क्वास्माकमत्र भोगभूमौ मुण्डपाषण्डिदर्शनं सञ्जातम् ? अतो व्यापादयाम एनमित्यभिप्रायतो वेगात्तदभिमुखं गच्छन्तीत्यर्थः ॥८॥ ततश्च १. ख. ग साहू । २. क - निग्घ । - ५ CACH

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112