Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 78
________________ वर्गोपनिषद् ३७ एवं सप्तभववक्तव्यता जलचराणां मध्ये, तत आरभ्य सप्तवारं ते मत्स्यादित्वेनोत्पन्ना इत्याशयः । ततोऽपि नवभववक्तव्यता खचरयोनिषु तदनन्तरं नवकृत्वो विहङ्गमत्वेनोद्भूता इत्याशयः । ततश्चैकादशभववक्तव्यता स्थलचराणाम् चतुष्पदादीनाम् मध्ये | - एवं च णं अग्गिदत्ता ! दुसट्टिभवग्गहणं णेयव्वं । तेसिं अत्यंतरंमि दुसट्ठिमे भवे ते गोट्ठिल्लपुरिसजीवा मिया उप्पज्जिस्संति । अग्निदत्त ! एवञ्च तेषां गोष्ठीमत्पुरुषभवादारभ्य द्वाषष्टिभवग्रहणं नेतव्यम् - ज्ञातव्यम् । अत्रान्तरे तेषां द्वाषष्टितमे भवे ते गोष्ठीमत्पुरुषजीवा मृगा उत्पत्स्यन्ते । तए णं ते दुवीसमिया वुढिपत्ता अपरिकम्मा वणदवग्गणा दड्डा सैलसरिगावच्चा तेसट्टिमे भवे मज्झविसएस सावयवाणियकुलेसु पुढो पुढो समुप्पज्जिस्संति । - " १. ख ० वग्गहणं । ग.छ ०वगाहणं । च - ० वगाहिणं । २. कसेलसरिगावच्चा । द सेलसरीरगा चेव । आयरेकम्मा । ३. त स्तबकपाठः ज समकाले मरीने । ड टिप्पनम् - पर्वताना म्लेच्छा । - - — - -

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112