Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
४६
अग्निदत्त ! तत्र देशकाले स्वामिप्ररूपितस्य
-
श्रीवर्द्धमानस्वाम्युपज्ञस्य, श्रुतस्य हीलनम्
न्यक्करणम्,
भविष्यति । तदा श्रुतहीले वर्तमाने सति श्रमणानां निर्ग्रन्थानामुदयः प्रसृतकीर्त्तित्वादेरभ्युदयः, पूजा अभ्यर्हबुद्ध्या जनविहितार्चनम्, सत्कारः अशनादिना वस्त्रादिना च प्रतिलाभनम्, सन्मानम् श्रेष्ठ्यादिकृताभ्युत्थानप्रभृतिविनयः, न भविष्यति, तत्पूजनीयत्वादिप्रतिपादकस्य श्रुतस्यैव तदाऽवमतत्वात् श्रुताशातनापापसाक्षिभावस्यापि पापभूतत्वाच्च । एवञ्चाशनादिदौर्लभ्येन धर्मपालनमतिदुष्करं भविष्यति ।
-
वर्गचूलिका
-
-
-
-
तए णं अग्गिदत्ता ! ते दुवीसवाणंगा दुट्ठा जाव परिहवंता पन्नरसवासाइं गिहिकिच्च अणाणुपुब्बीए चउरंतनवनवड़वासपरियागं पाउणित्ता सोलसरोगायंकेहिं परिभूया समाणा अट्टज्झाणोवगया कालमासे कालं किच्चा धम्मा पुढवीए पढमपयरंमि दसवाससहस्सठिइए नेरइयत्ताए उववज्जि - हिंति ।
१. ख.ग.च. छ - ०णियगा । २. ख. ग. च. छ- अहिकिच । ३. ख. ग- अणाणापु० । अणाणंपु० । ४. क. ख. च. छ - घम्माए । ५. क - उवविज्जहिं० ।
च

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112