Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 85
________________ वर्गचूलिका करिष्यन्ति, गुञ्जिष्यन्ति किल वयमेव लोकोत्कृष्टा इति घोषयिष्यन्ति । ततोऽपि ४४ - बहुणं नरनारीसहस्साणं पुरओ एवं परूवइस्संति-जओ णं अम्हाणं एस धम्मे सच्चे अड्डे परमट्टे, सेसे अणट्टे । हंहो मणुस्सा ! पासह अम्हाणं किंचि फलं इहलोएवि पयडं, किमंग पुण परलोयफलरस कहणं ति तुम्हेवि अम्हधम्माणुठाणपरा होहिं ति कहिनिय - मईविगप्पियसच्छंदबुद्धिमग्गं आइक्खइस्संति । बहूनां नरनारीसहस्राणां पुरत एवं प्ररूपयिष्यन्ति यतोऽस्माकमेष धर्मः सत्यः - यथार्थभावावभासकः, अर्थ: - मुक्तिलक्षणप्रयोजनसाधकः, परमार्थ: - मोक्षसाधकतमः, शेषः - अस्मदीयधर्मातिरिक्तो धर्मः अनर्थः, तद्धेतुभावात् भो ! मनुष्याः ! पश्यतास्माकं धनधान्यादिरूपं किञ्चित् फलमिहलोकेऽपि प्रकटम्, किमङ्ग पुनः परलोकफलस्य कथनमिति यूयमप्यस्मद्धर्मा १. ख - ० हि त्ति । २. ख.ग.च आहि० ।

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112