Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गचूलिका दब्बीहिं सप्पिसिंचणं करेमाणा वज्जग्गिणा उट्ठिएण दड्डा हुंता अट्टज्झाणोवगया पिवासासोसियकंठा सिप्पानईए दहंमि मच्छा होहिंति । ___ततोऽनन्तरं ते द्वाविंशतिद्विजा धारापुरे यज्ञदत्तद्विजामन्त्रणेन यज्ञवाटे स्थिताः पिहितद्वारा दीभिः - यज्ञ उपयुज्यमानै जनविशेषैः सर्पिःसिञ्चनम् - घृतसेचनम्, कुर्वाणाः सहसा उत्थितेन वज्राग्निना - वज्रवदप्रतिहतशक्तिकेनानलेन, जग्ग(न्न )ग्गिणा इति पाठे तु यज्ञाग्निना - चन्द्रोदयादिविलग्नतया घातकेन यागहुताशनेन, दग्धा भूता आर्त्तध्यानोपगताः पिपासाशोषितकण्ठाः, अत एव जलं ध्यायन्तः सिप्रानद्या द्रहे - बृहज्जलाशये मत्स्या भविष्यन्ति ।
एवं सत्तभववत्तव्बया जलयराण मज्झे, तओ णं नवभववत्तव्वया खयरजोणिसु, तओ य इक्कारसभववत्तव्बया थलयराण मज्झे ।
१. ख.ग.च - सिप्पि० । ३. ग.च.छ - ०सीसकंयठा । ४. ग.च.छ - सच्छा । २. क - जग्गग्गिणा । ख.ग.च.छ.झ.ट.ड.ढ.द.न - वज्जग्गिणा । ज - वज्जगीणा । ठ-वज्जग्गीणा । त - वज्जग्गियाणा । थ - वजगीणा।

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112