Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 76
________________ वर्गोपनिषद् पुढो कुलेसु चउद्दसविज्जपरया दिया समुपज्ज इस्संति । अग्निदत्त ! ततोऽनन्तरं ते द्वाविंशतिभण्डका अकर्माणः अविहितपरलोक हितावहानुष्ठानाः, अकृत्यकारिणो वा, अकालविद्युत्पातेन प्रज्वलिताङ्गाः भस्मसात्कृतशरीराः, इषन्मार्दववर्त्तित्वेन पञ्चत्रिंशत्तमे भवे मध्यविषयेषु पृथक् पृथक् कुलेषु चतुर्दशविद्यापरकाः शिक्षाद्यध्ययनाध्यापनादिनिरताः, द्विजाः ब्राह्मणाः, समुत्पत्स्यन्ते, चतुर्दशविद्याश्चैवम् - शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ षडङ्गानि धर्मशास्त्रं स्यात् स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ षडङ्गी वेदाश्चत्वारो मीमांसाऽऽन्वीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश इति ( अभिधानचिन्तामणौ २ / २५० - २५३ ) । १. क ३. क - - - तते णं ते दुवीसदिया धाराउरे जन्नदत्तदियामंतणेणं जण्णवाडंमि ठिया पिंहियदुवारा ३५ ०ज्जाए परिया । ग पहि० । ०ज्जाए रया । २. क.च -- - जिनद० ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112