Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गचूलिका ततोऽनन्तरं ते द्वाविंशतिमृगा वृद्धि प्राप्ता अपरिकर्माणः - पशुभावेन कलादिशिक्षाविकलाः, परित्राणशून्या वा, विवशा इति यावत्, सेल्ला इति मृगशावकाः, तैः सदृशा अपत्याः, वृद्धा अपि लघुसन्निभा मृगा इति भावः । अन्यथा वा बहुश्रुतेभ्यः परिभावनीयम् । वनदवाग्निना - दावानलेन, दग्धाः त्रिषष्टितमे भवे मध्यविषयेषु श्रावकवणिक्कुलेषु पृथक् पृथगुत्पत्स्यन्ते । ___ तए णं ते दुवीसवाणियगा उम्मुक्कबालावत्था विन्नायपरिणयमित्ता दुट्ठा धिट्ठा कुसीला परवंचगा खलुक्का पुब्वभवमिच्छत्तभावाओ जिणमग्गपडिणीया देवगुरुनिंदणया तहारूवाणं समणाणं माहणाणं पडिकुटुकारिणो जिणपन्नत्तं तत्तं अन्नहा परूविणो बहूणं नरनारिसहस्साणं पुरओ नियकप्पियं कुमग्गं आघवेमाणा पन्नवेमाणा परूवमाणा जिणपडिमाणं भंजंता हीलंता ख्रिसंता निंदंता गरिहंता चेइयतित्थाणि साहु साहुणी य उट्ठावइस्संति ।
यपार
१. ख.ग.च.छ - बालव० । त-बालभावा । २. ख.ग.च-०ट्ठादिट्ठा । ३. क.त - ०दणीया । ४. क - ०करिणा । ५. ग.च.छ - भंजणयाणं ही० ।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112