________________
वर्गोपनिषद्
पुढो कुलेसु चउद्दसविज्जपरया दिया समुपज्ज
इस्संति ।
अग्निदत्त ! ततोऽनन्तरं ते द्वाविंशतिभण्डका अकर्माणः अविहितपरलोक हितावहानुष्ठानाः, अकृत्यकारिणो वा, अकालविद्युत्पातेन प्रज्वलिताङ्गाः भस्मसात्कृतशरीराः, इषन्मार्दववर्त्तित्वेन पञ्चत्रिंशत्तमे भवे मध्यविषयेषु पृथक् पृथक् कुलेषु चतुर्दशविद्यापरकाः शिक्षाद्यध्ययनाध्यापनादिनिरताः, द्विजाः ब्राह्मणाः, समुत्पत्स्यन्ते, चतुर्दशविद्याश्चैवम् - शिक्षा कल्पो व्याकरणं छन्दोज्योतिर्निरुक्तयः ॥ षडङ्गानि धर्मशास्त्रं स्यात् स्मृतिर्धर्मसंहिता । आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ षडङ्गी वेदाश्चत्वारो मीमांसाऽऽन्वीक्षकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश इति ( अभिधानचिन्तामणौ २ / २५० - २५३ ) ।
१. क ३. क
-
-
-
तते णं ते दुवीसदिया धाराउरे जन्नदत्तदियामंतणेणं जण्णवाडंमि ठिया पिंहियदुवारा
३५
०ज्जाए परिया । ग
पहि० ।
०ज्जाए रया । २. क.च
--
-
जिनद० ।