________________
वर्गचूलिका ___ तह वि हु तं साहुजुयलं मोणावलंवियं दट्टण संता तंता समाणा सयमेव संरुद्धचिट्ठा इसिमद्दवभावपडिवन्ना तं साहुजुयलं बुहियं ति कटु विसज्जिहिंति ।
तथापि तं साधुयुगलं प्रशमप्रकर्षेण मौनावलम्बितम् - वचनतोऽपि प्रतिकारकरणेऽस्वरसम्, मुनिभावैकपरिणतिप्रभावतोऽविकृताकारं वा, दृष्ट्वा श्रान्ताः - स्वकीयनिष्फलचेष्टातः क्लममुपगताः, तान्ताः - खिन्नाः, सन्तः स्वयमेव संरुद्धचेष्टाः - सङ्घट्टादिविक्रियातो विनिवृत्ताः, अहो कोऽपि लोकोत्तर एषामुपशमभावः - एवंविधचिन्तनलेशेन इषन्मार्दवभावं प्रतिपन्नास्तं साधुयुगलं बुद्धम् - विशिष्टबोधपरिणतिसनाथम्, इति कृत्वा - मनसि विचार्य, विसर्जयिष्यन्ति ।
तए णं अग्गिदत्ता ! ते दुवीसभंडगा अकम्मा अकालविज्जुपाएण पज्जलियंगा *इसिं मद्दवत्तीएणं पणतीसइमे भवे मज्जविसएसु पुढो १. ग.छ - इसिं म० । छ - इसिंमदवत्ति । २. क - जुगलं । ३. ख -बुहिज्जं । ४. क - विसज्ज० । ५. क - ०याणइ । ६. क - इमिसिदमदवती । ★ - एतदन्तर्गतः पाठः त-प्रतौ नास्ति ।