Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 51
________________ वर्गचूलिका अग्गिदत्ता ! ते गोट्ठिल्लपुरिसा तुमं वहयंट्ठाए पहावेमाणे मज्जपरखसंगा अंधकूवंमि पडिया समाणा परूप्परतिक्खसत्थेहिं छिन्नंगुवग्गा अट्टदुहट्टवसा पुण पुण कामलयगणियं कंखमाणा अंतमुहूत्ताए तदज्झवसाएणं तीसे णं कामलयाए गणियाए दाहिणत्थणबिंटप संमि सकयनहक्खयंमि किमिजोणित्ताए संकुमिया । । १० अग्निदत्त ! ते गोष्ठीमत्पुरुषास्तव वधाय प्रधावमाना मद्यपरवशका अन्धकूपे पतिताः सन्तः परस्परतीक्ष्णशस्त्रैश्छिन्नाङ्गोपाङ्गाः, आर्त्ताश्चैते दुःखार्त्ताः आर्त्तदुःखार्त्ताः - मनसा देहेन च दुःखिता: आर्त्तदुर्घटा वा आर्त्तनाम्नो ध्यानविशेषस्य दुःस्थगाः, ते च वशा:, विषयपरतन्त्राः, तथा पुनः पुनः कामलतागणिकां काङ्क्षमाणाः, आन्तर्मौहूर्त्तिकेन तदध्यवसानेन - कामलतागणिका काङ्क्षात्मकेनोपयोगेनोपयुक्ताः, ततश्च कालगताः, णम् - वाक्यालङ्कारे, तस्याः कामलताया - १. च ० यट्टयाए । २. ग सूकय । ड ग.च. छ संमिया । - - सुकय । ५. ० सग्ग । ३. ग.च. छ णियत्ता० । ग छ - साणं । ४ ख ०णिवत्ता० । ६.

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112