Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 53
________________ वर्गचूलिका करेमाणी संचिट्ठति । ____णम् - वाक्यालङ्कारे, तया वेदनया पीडिता सती कामलता गणिकाऽनेकानाम्, भिषग्विद्यां सम्यग् विदन्तीति वैद्याः, तेषां चिकित्सकानाम्, अत्र वैद्यानामिति विशेषणेनार्धविदग्धादयः परिहृताः, स्तनम् - कृमिगृहीभूतमुरोजम्, उपदर्शयन्ती - चिकित्स्यतया प्रकटयती, बहुमन्त्रतन्त्रौषधभैषज्यैः तद्वेदनायाः प्रतिकारं कुर्वाणा सन्तिष्ठति। अत्र मन्त्राः - स्वचिकित्सानुगुणत्वेनाभिमताः प्रणवाद्यक्षरपङ्क्तयः, तन्त्राणि-रोगनिवारका विद्याविशेषाः, औषधानिएकद्रव्यनिष्पन्नान्यगदानि, भैषज्यानि - अनेकद्रव्यनिष्पन्नान्यगदानि । ___ तया णं अग्गिदत्ता ! एगएणं विज्जे सत्थकम्मेण लद्धोवाए उरोयवियारणेणं ते दुवीसक्किमिकीडगा बेइंदिया अँट्ठि-मंस-सोणियबद्धा साहरियजलभरियभायणे पमुत्तूणं कामलयाए उवदंसेइ । अग्निदत्त ! णम् - वाक्यालङ्कारे, तदा शस्त्रकर्मणा १. ख.ग.च - किमि० । २. ख.ग - बैइं० । ३. ख.ग.च.छ - अट्ठिय० । ४. ख.ग.छ - ०यणो ।

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112