Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 71
________________ वर्गचूलिका आहारेमाणे मरणमणवकंखमाणे पंचवासपरिव्वायगधम्मपरमभावपरियायं पाउणित्ता आउखयंमि तत्थेव अवंतीदेसे चउतीस मे भवे भंडगकुलेसु उववज्जिहिंति । ततस्ते द्वाविंशतिश्वपाकाः परिव्राजकधर्मानुरक्ता जिनधर्मस्यावर्णवादमुच्चरन्तोऽन्यदा कदाचित् भक्तादि ओदनादिकम्, तस्य आमन्त्रणे निमन्त्रणे सति, गृहिणीदत्तं दानमाहारयन्तः, तथाविधं परिव्राजकव्रतं तैर्गृहितम्, यस्मिन् तदैवाहारग्रहणं कल्पते यदाऽगारीभिरामन्त्रणं दत्त्वाऽऽहारो दीयते, एवंविधोऽभिप्रायो ज्ञायतेऽस्माभिः अन्यथा वा बहुश्रुतेभ्य: परिभावनीयम् । तानेव विशेषयति ३० - तन्नाइ गंहिलिदियंदालं । ड-तत्ताइं आमंतणे गाहिलिदिअंदालं । त आमंतणेण अहिलेहिं । थध- - तताइं आमंतणेगाहिलिदिअंदालं । द-भत्ताई आमंतणे गाहिलिदिइवालं । न भत्ताइं आमंतणेंग्गहिलिदिअंदाकं । स्तबकपाठः क एकदा कालमैं भोजन की आमंत्रणा ग्रहण करे हुवे, आपणे छंदे आहार करते हुवे । ख.ग.छ.ज.झ.ट.ढ.द.न अन्यदा प्रस्ताविं भात प्रमुख निमंत्रणाई ग्रह्यो थको यथाछंदे आहार करता । थ - अन्यदा कदावी काले विचरता अनेक प्रकारना घर लेइनें अहार करीणी । ध - अन्यदा कह्यापि काले विचरता अनेक प्रकरना दान लेईने अहार करणी । ५. ख ० दिअंदालं । छ ०दिअं दाउं । ॰यागं । १. ख.ग.छ - 1 - - -

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112