________________
वर्गचूलिका आहारेमाणे मरणमणवकंखमाणे पंचवासपरिव्वायगधम्मपरमभावपरियायं पाउणित्ता आउखयंमि तत्थेव अवंतीदेसे चउतीस मे भवे भंडगकुलेसु उववज्जिहिंति ।
ततस्ते द्वाविंशतिश्वपाकाः परिव्राजकधर्मानुरक्ता जिनधर्मस्यावर्णवादमुच्चरन्तोऽन्यदा कदाचित् भक्तादि ओदनादिकम्, तस्य आमन्त्रणे निमन्त्रणे सति, गृहिणीदत्तं दानमाहारयन्तः, तथाविधं परिव्राजकव्रतं तैर्गृहितम्, यस्मिन् तदैवाहारग्रहणं कल्पते यदाऽगारीभिरामन्त्रणं दत्त्वाऽऽहारो दीयते, एवंविधोऽभिप्रायो ज्ञायतेऽस्माभिः अन्यथा वा बहुश्रुतेभ्य: परिभावनीयम् । तानेव विशेषयति
३०
-
तन्नाइ
गंहिलिदियंदालं । ड-तत्ताइं आमंतणे गाहिलिदिअंदालं । त आमंतणेण अहिलेहिं । थध- - तताइं आमंतणेगाहिलिदिअंदालं । द-भत्ताई आमंतणे गाहिलिदिइवालं । न भत्ताइं आमंतणेंग्गहिलिदिअंदाकं । स्तबकपाठः क एकदा कालमैं भोजन की आमंत्रणा ग्रहण करे हुवे, आपणे छंदे आहार करते हुवे । ख.ग.छ.ज.झ.ट.ढ.द.न अन्यदा प्रस्ताविं भात प्रमुख निमंत्रणाई ग्रह्यो थको यथाछंदे आहार करता । थ - अन्यदा कदावी काले विचरता अनेक प्रकारना घर लेइनें अहार करीणी । ध - अन्यदा कह्यापि काले विचरता अनेक प्रकरना दान लेईने अहार करणी । ५. ख ० दिअंदालं । छ ०दिअं दाउं ।
॰यागं ।
१. ख.ग.छ
-
1
-
-
-