Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 70
________________ २९ वर्गोपनिषद् सणाणं विसेसओ जिणमग्गपवन्नाणं संजयसड्डाणं जिणचेइयाणं अवण्णवाइणो पडिणीया निंदणीया होहिंति । ___ अथ ते द्वाविंशतिश्वपाका मिथ्यादर्शनधारिणोऽन्यधर्मप्रत्यनीका बभूवुः । शेषाणां पञ्चदर्शनानां विशेषतो जिनमार्गप्रपन्नानां संयतश्राद्धानां जिनचैत्यानामवर्णवादिनः - आर्हतप्रतिमापलापकारिणः, अत एव जिनचैत्यानां प्रत्यनीकाः - परिपन्थिनः, अत एव निन्दनीयाः - शिष्टानां गर्हणीयाः, भविष्यन्ति, यद्विषयस्य माध्यस्थस्यापि दोषहेतुता, तद्विषयप्रद्वेषस्य सुतरां निन्द्यत्वात्, तथा च स्तुतिकारः - लावण्यपुण्यवपुषि त्वयि नेत्रामृताञ्जने । माध्यस्थ्यमपि दोषाय किम्पुनद्वेषविप्लवः - इति (वीतरागस्तोत्रे १६-१) ____तओ ते दुवीससोवागा परिवायगधम्माणुरता जिणधम्मस्स अवण्णवायं उच्चारेमाणा अन्नया कयाई भत्ताइं आमंतणे गाहिलिदिअं दालं १. ख.ग.छ - ०जयास० । २. ख.च - होहुंति। ३. च - ०यगाध० । ४. ज - भत्ताइं अमंतणे गहिलिदियदालं । झ - भत्ताइं आमंतणे गहिलिदियंदालं। ट.ढ - भत्ताई आमंतणेग्गहिलिदिअंदालं । ठ-भत्ताइं आमंतणे

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112