Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 73
________________ ३२ वर्गचूलिका ___ अन्नया कुशत्थलनयरंमि बंभदीवरायापुरओ अन्नन्नवेसविडंबियं अन्नन्नपरिहासपरिकीलियं दुट्ठचिट्ठे उवदंसमाणे एगं साहुयुगलं अट्ठमपारणंमि गोयरचरियाए विहरमाणं पासिस्संति । अन्यदा कुशस्थलनगरे ब्रह्मद्वीपराज्ञः पुरतोऽन्योऽन्यवेषविडम्बितम् - मिथो विदूषकादिवेषधारणेनात्मनो विडम्बितं यथा स्यात्तथा, अन्योऽन्यपरिहासपरिक्रीडितम् - मिथो विटचेष्टादिभिः कन्दर्पभावनया हास्यक्रीडा यथा स्यात्तथा, दुष्टचेष्टाः - शिष्टजननिन्दनीयविकाराविलानुष्ठानानि, उपदर्शयन्तः - नृपप्रीत्यै प्रकटयन्तः, अष्टमपारणे गोचरचर्यायां विहरमाणमेकं साधुयुगलं द्रक्ष्यन्ति । एयम्मि समए एगेणं तत्थ दुट्ठपुरिसेणं कयसन्ना ते दुवीसभंडगा कलकलारावं करेमाणा पहाविस्संति । एतस्मिन् समये - साधुद्वयदर्शनकाले, तत्रैकेन दुष्टपुरुषेण कृतसज्ञाः , किल वयमेनं मुनियुगलं कदर्थयाम १. क - ०दीवस्सराया । च - ०दीवसएया ।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112