________________
३२
वर्गचूलिका ___ अन्नया कुशत्थलनयरंमि बंभदीवरायापुरओ अन्नन्नवेसविडंबियं अन्नन्नपरिहासपरिकीलियं दुट्ठचिट्ठे उवदंसमाणे एगं साहुयुगलं अट्ठमपारणंमि गोयरचरियाए विहरमाणं पासिस्संति ।
अन्यदा कुशस्थलनगरे ब्रह्मद्वीपराज्ञः पुरतोऽन्योऽन्यवेषविडम्बितम् - मिथो विदूषकादिवेषधारणेनात्मनो विडम्बितं यथा स्यात्तथा, अन्योऽन्यपरिहासपरिक्रीडितम् - मिथो विटचेष्टादिभिः कन्दर्पभावनया हास्यक्रीडा यथा स्यात्तथा, दुष्टचेष्टाः - शिष्टजननिन्दनीयविकाराविलानुष्ठानानि, उपदर्शयन्तः - नृपप्रीत्यै प्रकटयन्तः, अष्टमपारणे गोचरचर्यायां विहरमाणमेकं साधुयुगलं द्रक्ष्यन्ति ।
एयम्मि समए एगेणं तत्थ दुट्ठपुरिसेणं कयसन्ना ते दुवीसभंडगा कलकलारावं करेमाणा पहाविस्संति ।
एतस्मिन् समये - साधुद्वयदर्शनकाले, तत्रैकेन दुष्टपुरुषेण कृतसज्ञाः , किल वयमेनं मुनियुगलं कदर्थयाम
१. क - ०दीवस्सराया । च - ०दीवसएया ।