Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 58
________________ वर्गोपनिषद् ततोऽपि चाग्निदत्त ! तेषां द्वाविंशतिकृमिजीवानां तस्याः कामलताया उदरे गण्डोलतयोत्पत्तिर्भविष्यति । अत्र गण्डोला उदरे जायमानाः कृमिविशेषाः । ततः, दत्तो विरेको मलशुद्ध्यौषधरूपो येन सः - दत्तविरेकः, तेन, चिकित्सकेन वैद्येन, ते द्वाविंशतिगण्डोला अधिष्ठानद्वारेण अपानेन, निष्काश्यन्ते, ततश्च पुरीषलिप्ताङ्गानाम् विष्टाऽऽविलविग्रहानाम्, पातितानाम् उदरस्थानाच्च्यावितानाम्, अन्तर्मुहूर्त्तात् कालाद् विपन्नानाम् कालधर्ममुपगतानाम्, तत्रैव पुरीषे विष्टायाम्, उत्पत्ति: जन्म, भविष्यति । - - — - १. ५. ड — - १ ततो वि अंतमुहुत्ताउएण ते दुवीसतेंदिया विवन्ना समाणा तम्मेव पुरिसे चोरिंदिया होहिंति । एवं च णं तीसे कामलयाए उच्चारपासवणखेलज्जल्ल-सिंघाण-वंत-पित्तेसु सत्तवारं विगलिंदियत्तणं जहक्कुमं पाँविहिंति । इत्थमेगुणतीसभव 3 वत्तव्वया । तंमिवि । २. क चौरिं० । ३. क इच्छइमेगुण । त छम्माण । सिंहाणं । ४. क १७ - पावहिं० ।

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112