________________
वर्गोपनिषद्
ततोऽपि चाग्निदत्त ! तेषां द्वाविंशतिकृमिजीवानां तस्याः कामलताया उदरे गण्डोलतयोत्पत्तिर्भविष्यति । अत्र गण्डोला उदरे जायमानाः कृमिविशेषाः । ततः, दत्तो विरेको मलशुद्ध्यौषधरूपो येन सः - दत्तविरेकः, तेन, चिकित्सकेन वैद्येन, ते द्वाविंशतिगण्डोला अधिष्ठानद्वारेण अपानेन, निष्काश्यन्ते, ततश्च पुरीषलिप्ताङ्गानाम् विष्टाऽऽविलविग्रहानाम्, पातितानाम्
उदरस्थानाच्च्यावितानाम्, अन्तर्मुहूर्त्तात् कालाद् विपन्नानाम् कालधर्ममुपगतानाम्, तत्रैव पुरीषे विष्टायाम्, उत्पत्ति: जन्म, भविष्यति ।
-
-
—
-
१.
५. ड
—
-
१
ततो वि अंतमुहुत्ताउएण ते दुवीसतेंदिया विवन्ना समाणा तम्मेव पुरिसे चोरिंदिया होहिंति । एवं च णं तीसे कामलयाए उच्चारपासवणखेलज्जल्ल-सिंघाण-वंत-पित्तेसु सत्तवारं विगलिंदियत्तणं जहक्कुमं पाँविहिंति । इत्थमेगुणतीसभव
3
वत्तव्वया ।
तंमिवि । २. क चौरिं० । ३. क इच्छइमेगुण । त
छम्माण ।
सिंहाणं । ४. क
१७
-
पावहिं० ।