Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 65
________________ २४ वर्गचूलिका निर्गम्य च काशीजनपदमध्यस्थितसुरसरिदुपकण्ठस्थितानाम्, गङ्गातीराश्रयाणामित्यर्थः, परिव्राजकानामन्तिके - समीपे, आगम्य शौचमूलं परिव्राजकधर्ममुपसम्पद्य - स्वीकृत्य, विहरिष्यति । तए णं सा कामलया गणिया सुद्धपरिवायिया भविस्सई । अण्णया कयाइं सा कामपरिवायिया कासीजणवयाओ बहिया सब्बतित्थाई नमंसणट्ठयाए नियगुरुं आपुच्छित्ता बहिया जणवयविहारं विहरमाणी तित्थाइं नमसमाणी अवंतीदेसट्ठियसिप्पासरितडेसु अणेगाहिं परिवायगाहिं । सद्धिं संपरिवुडा धातुरत्तवत्थपवरपरिहिया तिदंडकुंडि-अंकुस-अक्खमाल-पवित्तहत्था समाणा भमिस्सइ । ततोऽनन्तरं सा कामलता गणिका शुद्धपरिवाजिका भविष्यति । अन्यदा कदाचित् सा कामपरिव्राजिका काशीजनपदाद् बहिस्तात् सर्वतीर्थाणि १. च - कयाए । २. ख.ग.च.छ - ०त्तयह० । ३. ग.च.छ - ०णा मिस्स० ।

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112