Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गचूलिका अग्निदत्त ! णम् - वाक्यालङ्कारे ततः साधारणवने - साधारणवनस्पतिकाये एकेन्द्रियतया समू»कन्दकेषु - पर्वादिवपनमन्तरेणैव जायमानतया सम्मूर्च्छिममूलजातिषु उत्पत्स्यन्ते ।
अत्रान्तर्मुहूर्त्तपृथक्त्वैः कालगताः सन्त एकेन्द्रियेषूत्पत्स्यन्त इत्यन्वयो बोध्यः, इत्थमेव भविष्यत्कालप्रयोगोपपत्तेरिति ।
ततोऽपि कालैः - कियताऽपि समयेन, वचनव्यत्यासः प्राकृतत्वात्, तथाविधमनुष्यादिभिः खन्यमानाः कृष्यमाणाश्च ते द्वाविंशतिकृमिसत्त्वाः पृथ्वी-दकाग्नि-पवन - वनस्पतिषु पञ्चसु एकेन्द्रियेषु जघन्यमध्यमकस्थितिं पूरयिष्यन्ति ।
ततो वि य अग्गिदत्ता ! ताणं दुवीसक्किमिजीवाणं तीसे णं कामलयाए उयरंमि गंडोलयत्ताए उप्पत्ति भविस्सई । तओ चिगिच्छएणं दिन्नविरेएणं ते दुवीसगंडोला अहिठाणदारेणं पुरिसलित्तंगाण पाडियाण अंतमुहुत्तविवन्नाण तत्थेव पुरिसे उप्पत्ति भविस्सइ । १. त - दुवीस अपाणदारए पु० । २. क - ०हुत्तं वि० । ३. - विवन्नगाणं ।

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112