Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद् गणिकाया दक्षिणस्तनवृन्तप्रदेशे स्वकृतनखक्षते कृमीनां योनिर्येषां ते कृमियोनयः - कृमय एव, तद्भावेन - कृमियोनितया सङ्क्रमिताः, स्वकीयमत्यनुरूपगति प्राप्ता इत्यर्थः, यदुक्तम्-अन्ते या मति सा गतिः किल - इति ।
ततोऽपि यदभवत्तदाह
तए णं अग्गिदत्ता ! तीसे णं कामलयाए गणियाए तेहिं गोहिल्लपुरिसेहिं किमीजोणियत्ताए संकमियाहिं अउला दुरहियासा घणवेयणा पाउब्भूया ।
अग्निदत्त ! ततोऽनन्तरम्, णम् - वाक्यालङ्कारे, तस्याः कामलताया गणिकायाः कृमियोनिकत्वेन सङ्क्रान्तै-र्गोष्ठीमत्पुरुषैरतुला - अन्यवेदनाभिरुपमातुमशक्या, दुरध्यासा - अधिसोढुं दुःशक्या, घनवेदना - विपक्षलेशेनाप्यसंवलिता पीडा, प्रादुर्भूता - सजाता । ततश्च -
तीसे णं वेयणाए कामलया गणिया पीडिया समाणी अणेगाणं विज्जाणं चिकिच्छयाणं थणं उवदंसेमाणी बहुमंत-तंत-ओसह-भेसज्जेणं पडियारं १. च - ०दंसमा० । २. ग - मंनतंउस० ।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112