Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गोपनिषद्
१३
१
लब्धोपायः, एतद्वेदना शस्त्रकर्मोपशाम्येत्युपायज्ञः, एकको वैद्यः, उरोजविदारणेन - तथाविधशस्त्रप्रयोगतः स्तनविपाटनेन, ते द्वाविंशतिकृमिकीटका द्वीन्द्रियाः, अस्थिमांसशोणित- बद्धाः, गणिकाशरीरसत्कास्थ्यादिसंवलिता इत्यर्थः, तान् संहृतजलभृतभाजने प्रमुच्य स वैद्यः कामलताया गणि-काया उपदर्शयति । पुणोवि त्थणमंसं चम्मसंधिसुत्तेणं मीलेइ । संरोहिणोसहेण समाहिं जणइ । तए णं अग्गिदत्ता ! सा कामलया तेहिं दुवीसकीडगेहिं त्थणमज्झकड्डिएहिं उप्पन्नसमाहिया जाणियसुहा तं विज्जं विउलेणं असणपाणखाइमसाइमवत्थमल्लालंकारेण य जीवियारिहपीइदाणेण य पतोसइत्ता विसज्जे ।
पुनरपि स्तनमांसं वक्षोजपलम्, चर्ममयं सन्धिप्रयोजनं सूत्रम् चर्मसन्धिसूत्रम्, तेन मीलयति
१. ख.ग.च.छ
४. ख. ग
-
-
विपाटनेन विसंस्थुलावस्थावस्थितं
माले० । २. ख.ग.च
जयणिसुहा । त
—
दवरकः
सम्यक् सन्दधाति,
-
-
० रोहणो० । ३. क.च
उवन्न० ।
जाणियसुहा । ५. ख.ग.छ ० ण य तो० ।
-
-

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112