Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वर्गचूलिका अनत्यासन्नदूरभागे व्यवस्थिताः गुरोः श्रीयशोभद्रसूरेः, शुश्रूषणम् - पर्युपासनाम्, कुर्वतः - आयरिय - मग्गिमिवाहियग्गी सुस्सूसमाणो पडिजागरिज्जा (दशवैकालिके ९-३-१) - इत्यादिप्रवचनपरिणत्या विदधतः ॥६॥ अत्रान्तरे यदभवत्तदाह - अह भद्दबाहूसीसो मिहिलाए अग्गिदत्तनामेणं । लच्छिगे उज्जाणे सो पडिमाई ठिओ तवं चरई ॥६॥
अथ मिथिलायां नगर्याम्, लक्ष्मिके उद्याने भद्रबाहुशिष्यः अग्निदत्तनाम्ना बभूव । स च प्रतिमायाम् - श्रमणाभिग्रहविशेषरूपायाम्, स्थितः - वर्तमानः प्रतिमाप्रतिपन्न उरीकृतप्रतिम इति यावत्, तपश्चरति - बाह्याभ्यन्तरतपसाऽऽत्मानं भावयति ॥६॥
मिथिलायामेव नगर्यां तस्मिन्नेवोद्यानेऽन्यदपि यदभवत्तदाहइत्तो दुवीसपुरिसा, गोहिल्ला मज्ज-मंसपरवसंगा। कामलयाए रत्ता वियरंति सया तदुज्जाणे ॥७॥
इतश्च गोष्ठी-समानवयसां सभा, सा चेह प्रस्तावाद्विट१. ख.ग.च.छ-महि० । २. ग.च.छ - दत्तीना० । ३. च - ०ज्जाणं । ४. ग.छ - ०सग्ग । ५. क - ०लयारत्ता ।

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112