Book Title: Vargchulika
Author(s): Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 48
________________ वर्गोपनिषद् अत्यन्तं कृपास्पदानि, अकालसमये यौवनस्थतया मरणस्यायोग्यकाले जीविताद् व्युच्छिन्ना: - मृतिमुपगता: । ते च परलोके कुत्रापि प्राप्ताः तिर्यगादिगतौ, तत् परमार्थतो ज्ञानी अवध्याद्यतिशयज्ञानसम्पन्नः, विशिष्ट श्रुतज्ञानालङ्स्वकीयज्ञानाऽऽलोके पश्यति, कृतो वा, जानाति गत्यागतीनां चर्मचक्षुषामगोचरत्वात् ॥१०॥ इय चिंतंतो साहू पारिता काउसग्गं तओ चलिओ । जत्थेव य गुरुगुरुणो इरियाए समागओ तत्थ ॥ ११ ॥ - इति - अनन्तराभिहितम्, चिन्तयन् - विचारयन्, स साधुः कायोत्सर्गं पारयित्वा ततः स्थानात् चलितः । यत्रैव च स्थाने स्वकीया: गुरुगुरवः गुरवश्च प्रगुरवश्चेत्यर्थः, इर्यासमितिपरिपालनपूर्वकम्, सन्तीति गम्यते, तत्रेर्यया समागतः ॥११॥ ततश्च काउण य किšकम्मं जसभद्दगुरूण भद्दबाहूस्स । संभूअविजयरस वि तदा पूरओ य कयंजलि पुच्छइ ।१२। कर्म वन्दनम्, कृत्वा — यशोभद्रगुरोर्भद्रबाहोः सम्भूतविजयस्यापि च कृतिसमयाभिहितविधिना विधाय १. ख.ग.च. छ ख. ग.च. छ. ७ - — चिंतितो । २. क कियक० । छ किइक० । ३. तहो । -

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112