________________
वर्गोपनिषद्
प्रायपुरुषसत्का गृह्यते, साऽस्त्येषामिति गोष्ठीमन्त:, तानेव विशेषयति - मद्यमांसपरवशकाः - मदिरापिशितव्यसनिनः, तानेव विशेषयति कामलतायां गणिकायां रक्ताः अध्युपपन्नाः, के त इत्याह द्वाविंशतिपुरुषाः सदा तदुद्याने विचरन्ति तद्वेश्यासहितमिति गम्यते ॥७॥ ततश्चैवं विचरन्तस्ते
?
-
—
मदान्धाः
पासंति तं साहुं मद्दंधा निग्घिणा अइपावा । अइतिक्खसत्थहत्था धावंति वहाय समकालं ॥८॥ पीतमदिरासम्पादितमत्तत्वानुभावेन निर्नष्टविवेकलोचनाः निर्घृणाः - पूजनीयपात्रेऽप्यमर्षभृतत्वेनानुकम्पाशून्याः, अत एवातिपापा: सङ्क्लिष्टसत्त्वाः, अनीदृशानां वक्ष्यमाणासमञ्जसकारित्वानुपपत्तेः, एवंविधाः तं अग्निदत्तनामानं साधुं पश्यन्ति, ततश्च तस्य वधायातितीक्ष्णशस्त्रहस्तास्ते पुरुषाः समकालम् - युगपत्, धावन्ति, क्वास्माकमत्र भोगभूमौ मुण्डपाषण्डिदर्शनं सञ्जातम् ? अतो व्यापादयाम एनमित्यभिप्रायतो वेगात्तदभिमुखं गच्छन्तीत्यर्थः
॥८॥ ततश्च
१. ख. ग साहू । २. क
-
निग्घ ।
-
५
CACH