Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ विषया नाम प्रथमः सर्गः पृ-1-1 भवनगरवर्णनम् / तत्र द्रमककथाद्वारा गुरुप्रभाववर्णनम् द्वितीयः सर्ग: . . -12-1 प्राग्विदेहे क्षेमपुरी नाम नगरी तत्र युगन्धरो नाम नृपः / मलिमी नाम्ना तस्य महिषी / तयोरनुमुन्दरनामा कुमारः स चक्रवर्ती बभूव / तस्य चासंव्यवहारराशेरारभ्य एकेन्द्रियादि क्रमेण तिर्यग्गतौ भ्रान्तस्य स्वानुभूतायाः संसारविडम्बनायाः अगृहीतसङ्केतापराभिधानां नृपपुत्रीं सुललितामुद्दिश्य सदागमस्य समन्तभद्राख्यस्य, पुण्डरीकाख्यस्य भव्यपुरुषस्य प्रज्ञाविशालापराभिधानायामहाभद्रायाः प्रवसिंन्याश्च समक्षं निवेदनम् / तृतीयः सर्गः पृ०-१०-५५ हिंसाक्रोधाभ्यां नन्दिवर्धनस्य संसारिजीवस्य बालस्य बालस्य च स्पर्शनेन्द्रियसङ्गाद् दु:खावाप्तिर्भव भ्रमणं च / चतुर्थः सर्गः अन्त-मानाभ्यां रिपुदारणस्य संसारि जीवस्य रसभा सनाच्च जडस्यानन्तदुःखप्राप्तिर्भवपरम्परा च / / पञ्चमः सर्गः . पृ-११-१४३ वामदेवस्य संसारिजीवस्य स्तेयमायाभ्यां मन्दस्य च घाणेन्द्रियासक्तेः दुरन्तदुःखप्राप्तिर्भवभ्रमणं च / षष्ठः सर्ग: पृ-१४३-११ धनशेखरस्य संसारिजीवस्य मैथुनलोभाभ्यामधमस्य चक्षुरिन्द्रियसङ्गाच्चानन्तदुःखप्राप्तिर्दुरन्तसंसारपातश्च / सप्तमः सर्गः पृ-१६१-१९२ . धनवाहनस्यसंसारिजीवस्यमहामोहपरिग्रहाभ्यां श्रवणे न्द्रियसझाच्च बालिशस्य दु:खपरम्परा भवाब्धिपातश्च / . अष्टमः सर्गः गुणधारणस्य संसारिजीवस्य सम्यग्दर्शनज्ञानचरित्राराधनेन ...... प्रेवेयकावाप्तिः, ततश्च देवमनुजजन्मान्तरिते षष्टभवे सिंहकुमारभवे दीक्षा, आचार्यपदं च / तत्र मानाद् गौरवाच्च / अनन्तसंसारभ्रमणम् / पुनः अनुसुन्दरचक्रितया जन्म, समन्त... भद्राचार्य-महाभद्रा-सुललितापुण्डरीकानां सम्मीलनम् / समन्तभद्र- . . महाभद्राकृतो तस्य बोधः दीक्षा भागामिभवे मोक्षश्च .. . पृष्ठ.. शुद्धिपत्रक ........................ ड. श्रीयशोविजयजी कृत प्रन्थोनी यादी - હવે પછી પ્રકાશિત થનારા પ્રસ્થાની યાદી સ્વહસ્તલિખિત પ્રત્યે કેટલા અને તે અંગેનો પરિચય વિવિધ રીતે સહાયક થનારા આર્થિક સહાયકોની નામાવલિ ..

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 316