Book Title: Vaddhamana Deshna
Author(s): Rajkirti Gani, Surchandra Gani
Publisher: Luwar Pol Jain Upashray Ahmedabad
View full book text
________________
*
*
**
श्री वर्तमान जिन देशना ॥१२४॥
柴柴柴柴柴柴柴婆张晓晓器勞晓晓晓器幾號聯染染
रिणो निधना जाताः, तदा स श्रेष्ठी पक्कान्नदधिदुग्धघृतशालिदालिप्रभृतिभिर्मुनीन् प्रतिलाभयामास, स्वजनानपि च भोज-1 श्रीधर्मकुमायामास. एवं स निजव्रतमखंडं पालयित्वा दानगुणेन च लोक प्रशस्यमानः पुण्यात्मा कालमासे कालं कृत्वा प्रथमस्वर्गे र कथा।। गतः तत्र स्थितश्च स शाश्वतजिनप्रतिमाः पूजयति स्नात्रपूजां च करोति. एवं सम्यक्त्वं निर्मलीकुर्वन् स मनसि चिन्तयति यदितश्च्यवनानंतरं जैनधर्मयुतस्य कस्यचित् श्राद्धस्य गृहे चेन्ममावतारो भवेत्तदा भव्यं. अथ हे राजन् तव नगरे द्वादशवतधारकः परप्रियार्जको द्वाविंशत्यभक्ष्यद्वात्रिंशदनंतकायानां च वर्जको जिनधर्माराधकश्च सुबुद्धिनामा श्राद्धो वसति. तस्य यथार्थाभिधाना धर्मवत्याख्या भार्या वर्तते.'
अथ स देवस्ततश्च्युत्वा तस्याः कुक्षौ पुत्रत्वेन समुत्पन्नोऽस्ति, तस्य पुण्यात्मनो जन्मप्रभावादितस्तद् द्वादशवार्षिक दुर्भिक्षं दूरीभूतमस्ति. तत् श्रुत्वातीवहृष्टो राजा केवलिनं वन्दित्वा तस्य श्रेष्ठिनो गृहे च गत्वा तं बालकं विलोकयामास. ततोऽसौ मस्तके चाञ्जलिं कृत्वेत्यवादीत् 'हे दुर्भिक्षनि शक जगत्तारक त्वं जय ? तुभ्यं नमोऽस्तु ? मम राज्ये त्वं राजासि अहं च तव सेवकोऽस्मि, नूनं त्वं मूर्त्तिमान् धर्मोऽसि. अतस्तव धर्मकुमार इति नामास्तु ?' एवं तं बालकं स्तुत्वा राजा निजावासे समायातः, क्रमेण स धर्मकुमारः पित्रा परिणायितो यौवनं प्राप्तः, तत्र च स देववद्विषयसुखानि भुक्ते. एवं |* चिरकालं स सुखानि भक्त्वा दानं दत्वा सुगुरुपार्श्व प्रव्रज्यां गृहीत्वा केवलज्ञानमुत्पाद्य मुक्तिं ययौ.
॥ इति सप्तमभोगोपभोगविरमणव्रतविषये धर्मकुमारकथा समाप्सा ॥ इति धर्मकुमारचरित्रं श्रुन्वा भो भव्या यूयं सप्तमव्रतस्य पालनं कुरुत ? तत् श्रुत्वानंद उवाच 'हे भगवन् ! ममाप्येतद् | ॥१२४॥
张继柴柴柴柴柴柴柴柴柴柴柴验器能茶茶器茶茶茶器

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282